Book Title: Nadi Darpan
Author(s): Krushnalal Dattaram Mathur
Publisher: Gangavishnu Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्मीवेङ्कटेश्वराय नमः । कोकिलाव्रतमाहात्म्यस्र
सूचनापत्रम् ।
इह तावद्ब्रह्माण्डान्तर्वर्तिनवखण्डभूमण्डलशिखण्डीभूत कर्मकाण्डस्थल भरतखण्डे स्ववर्णाश्रमधर्माचरणश्रद्धावतां जनानाम् इहामुत्रेष्टफलावाप्तिसाधनानि नित्यनैमित्तिककाम्यानि नानावतकमादीनि प्रसिद्धानि सन्ति । तथैव तत्तद्रतादिविधिप्रतिपादकत्रता कंत्रतराजादयोपि ग्रन्थाः प्रसिद्धः । तेषु स्त्रीणां जन्मनि जन्मान्तरेच सौभाग्यादि प्रिययोगभोगदं कोकिलानामकं व्रतं तदेवतार्चनोद्यापनादिविधिस्त दितिहासश्च कथितोस्ति खलु । तथापि स संक्षिप्त एव । अतो मया बहुप्रयत्नतः कस्यचित् विद्विप्रस्य सकाशात् स्कन्द पुराणान्तर्गत कनकाद्विखण्डस्यै कत्रिंशदध्यायात्मकं शिवनारदसंवादरूपं साद्यन्तं मनोरमं कोकिलाव्रतोत्पत्तिहेतुभूतं दग्धदेहपार्व त्याः कोकिलाजन्मप्राप्तिकथोपहितं कोकिलामाहात्म्यं समाहृत्य शास्त्रिभिः शोधयित्या सटिप्पणम् कारयित्वा च अस्मलक्ष्मीवेङ्कटेश्वराख्येनयण्त्रे सललितसीसकाक्षरै बुद्वितमस्ति । यस्मिन् वर्षेधिकापाठस्तस्मिन्नेव वर्षे शुद्धापाठपूर्णिनामारभ्य मासपर्यन्तं प्रत्यहं स्नानदानाचेनमाहात्म्यश्रवणविधियुक्तकोकिलाव्रताचरणं स्त्रीभिः कार्यमित्युक्तम् । स व्रताचरणकालोऽस्मिन्नेत्र वर्षेऽधिकापाढप्राप्तेरागन्तेति संप्रत्येवैतन्माहात्म्योपयोगः सर्वासां व्रताचरण शीलानां सम्यग् भविष्यतीति ज्ञात्वा ज्ञाविति संमुय प्रकाशितम् । तस्मात् तन्मुद्रणायासम् अस्ति यादकाः सफलीकुर्वन्त्विति सविनयेयं मत्प्रार्थना ! ग्राहकाणां माहात्म्य पुस्तकानि योग्यमूल्येन मिलिष्यन्तीत्य ं विस्तरेण ।
For Private and Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108