Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु.
00000000000000000
ल्पबलाभिधः । स परिभ्रमता तेन, पुंसा दृष्ट इतस्ततः ॥७१॥ स्थित्वा तस्य तटे दध्यौ, राजा मां लप्स्यते यदि। म. का. मारयिष्यति रोषान्धो, मारेण विविधेन तत् ॥ ७२ ॥ युक्तं ततोऽधुना मत, पतित्वा मेऽत्र कूपके । स्मृत्वाऽभीष्टं ततो देवं, चकाराराधनां च सः ॥७३॥ अरे दैव ! त्वया वैरिन् , वियोज्येत्थं स्वबन्धुतः । निभार्याऽहं कृताऽत्रेग्, दुःखानां भाजनं भृशम् ॥ ७४ ॥ महाबलेन निःसीमतादृग्रनेहेन तेन मे । समं प्रियतमेनात्र, वियोगो विदधे त्वया ॥७५॥ तमेव मेलयेस्तन्मे, प्रसद्यापि भवान्तरे । यतो यद्विदधासि त्वमवश्यं भवतीह तत् ॥ ७६ ॥ इत्युपालम्भमाना। सा, दैवं पुंरूपधारिणी । कूपे झम्पाप्रदानाय, सज्जतां कर्तुमुद्यता ॥ ७७ ॥ चतुर्भिः कलापकम् । इतश्च स्वप्रियां पश्यन्, स सर्वत्र महाबलः । भ्रामं भ्रामं समागत्य, तस्यैवाह्रो निशागमे ॥ ७८ ॥ तस्यामेव प्रसुप्तोऽभूत् , देश्यकुड्यां श्रमातुरः । प्रियावियोगसंतप्तः, प्रमीलां प्राप नो पुनः ॥७९॥ कुत्र कुत्र मयेदानी, द्रष्टव्या सेति चिन्तयन् । उक्तं मलयसुन्दर्या, शुश्राव च वचस्तदा ॥ १८० ॥ अहो एतदपूर्व किं ?, प्रियाया इव भाषितम् । श्रूयते वनितावाक्यं ॥१॥ प्राणत्यागस्य सूचकम् ॥ ८१ ॥ ध्यात्वेति मा मा स्म मृथा, विलम्बस्व क्षणं शुभे!। इति जल्पन दधावेऽथ, यावत् शीघ्रं महाबलः ॥ ८२ ॥ तेनेति भणता तावत्, शरणं मे महाबलः । दत्ताऽन्धकूपके झम्पा, कुमारेणापि पृष्ठतः ।
440440
Jan Education
For Private Personel Use Only
1.jainelibrary.org.

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200