Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. मु. स्ततः । स्वः खो मलयसुन्दर्या, कुमारेणापि मूलतः ॥४९॥ ईदृक्षेऽहो महादुःखे, पतिता पुत्रिका मम । जाता राज- म. का. ॥८६॥
कुलेऽप्येषा, रुलिता रोरवत्पुनः ॥५५०॥ हा वत्से! स्वच्छहृदये, कोमले कुसुमादपि । सोढानि तीव्रदुःखानि, त्वयाऽ-18
मूनि ? कथं कथम् ॥ ५१ ॥ बहुप्रकारमित्यादि, शोचयन्तः पुनः पुनः। अङ्गं मलयसुन्दर्याः, पित्राद्याः पाणिनाऽस्पृशन् । Man ५२ ॥ सूरपालो जगादाथ, वत्सेऽस्मिन् व्यसनार्णवे । प्रक्षिप्ताऽसि मयैव त्वमविचारेण पापिना ॥ ५३ ॥ तत्क्ष
न्तव्यं त्वया सर्व, सुप्रसन्ना भवाधुना । जितकोपा त्वमेवासि, ज्ञाततत्त्वा त्वमेव हि ॥५४॥ तवापूर्वा कृपा वत्स, ! साहसं । च मतिस्तथा । जनानुरागः शोर्य च, धैर्य च सुकृतान्यपि ॥ ५५ ॥ इत्यादि बहुधा पुत्रं, प्रशंसन्तो महाबलम् ।। पप्रच्छुः पितृमुख्यास्ते, वत्स! वत्सासुतः क्व सः ? ॥५६॥ गृहीत्वा तेन पापेन, वणिजा स कथं कृतः । पुत्रः स्माह स एवात्र, जनैरानाय्य पृच्छयते ॥ ५७ ॥ आनाय्य बलसारोऽथ, दृढं निगडितः पदोः। भणितो दुर्मते!ऽस्मभ्यमपराद्धं बहु त्वया ॥५८॥ ततो यद् भवतो युक्तं, विधातुं तद्विधास्यते । परं तावद्वदास्माकं, कथं पुत्रः कृतस्त्वया ?॥५९॥ ॥८६॥ ततो भीतेन तेनोचे, सकुटुम्बाय मे यदि । जीवितं यच्छथ स्वामि (थेशाना) स्तदा पुत्रं समर्पये ॥ ५६० ॥ हृष्टचित्तैस्ततः सर्वैर्वचने तस्य मानिते। गुप्तस्थानात्कुतोऽप्याशु, तेनानीतः स बालकः ॥६१॥ सर्वे तं बालमालोक्या
Join Education
a
l
For Private Personal Use Only
Plw.jainelibrary.org

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200