Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ गात्सपरीवारः, स्वपितुर्दर्शनोत्सुकः ॥ ६७ ॥ भस्मराशिस्थितं तावत् , दृष्ट्वा दग्धं मुनेर्वपुः । परिवारयुतो राजा, वक्तुं लग्नो ध्रसत्कृतः ॥ ६८ ॥ निर्भयेन भवभ्रान्तेर्निनिमित्तारिणा निशि । नूनमेष महासाधुराः केनाप्युपसर्गितः ॥६९॥ निष्पण्येन मया तात!, भवतां पादपङजम् । लब्ध्वाऽपि दर्लभं नैव, नतमागत्य हा द्रुतम् ॥७७०॥ युष्माकं पतिता दृष्टिः, प्रसन्ना न ममोपरि । मया कर्णपुटाभ्यां च, न पीतं वचनामृतम् ॥७१॥ मनोरथा व्यतीता मे, रोरस्येवाधुना हृदि । अद्यैवाहं निराधारोऽभूवं चानायकः पितः ! ॥ ७२ ॥ द्रष्टुं शक्या न युष्माकं, जातावस्था यदीदृशी । नूनं न सन्ति पुण्यानि, यन्नाभूत्सङ्गमोऽपि मे ॥ ७३ ॥ विलपन्निति भूपालः, शोकबाष्पाकुलेक्षणः । भ्रूविक्षेपेण सहसेत्यादिदेश निजान भटान् ॥ ७४ ॥ पदानुसारतः पापं, तं पश्यत द्रुतं भटाः !। लप्स्यध्वे निश्चितं । यूयं, पापं तस्य फलिष्यति ॥ ७५ ॥ ततो विलोकयद्भिस्तैस्तदा पादानुसारसः । लब्धा सा कनकवती, दुराचारा स्थिता क्वचित् ।। ७६ ॥ केशग्राहं समानीय, ततो राज्ञः समर्पिता । तेन ताडयता पृष्टा, छिन्ननासाऽथ सा वशा ॥ ७७ ॥ हन्यमानाऽथ सा सर्व, सम्यगूचे नृपाग्रतः । तेन नानाविधैर्मा रैः, सा पापा मारिता पुनः ॥ ७८ ॥ तया : प्राप्तमशेषं च, निजजन्मोर्जितं फलम् । नरकोळ समुत्पन्ना, सा पष्ठ्यां कष्टभाजनम् ॥ ७९ ॥ तातशोकं नरे Jain Education in a For Private Personel Use Only O jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200