Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 184
________________ म.मु. ॥८९॥ हरणमक्षिपत् । निजे याने बभाषे च, शकुनं प्रत्यहन्यत ॥२६॥ ततश्चलत निर्भीकाः, पूजयामो धनञ्जयम् । इत्युक्ते . म. का. सपरीवारो, तौ गतौ यक्षमन्दिरम् ॥ २७ ॥ पूजयित्वा च तं यक्षं, यदोपाविक्षतां तकौ । दास्यैकया तदाऽवादि, जिनधर्मानुरक्तया ॥ २८ ॥ युवाभ्यामर्जितं भूरि, पापमद्य महामती । तादृग् क्षमाधरः साधुर्यदेष उपसगितः ॥ २९ ॥ ईदृशैः साधुभिः सार्धमपि हास्यं करोति यः । अत्रामुत्र च दुःखानि, लभते विविधानि सः । ॥ ५३० ॥ तथा तथा तया दास्या, दम्पती तौ प्रबोधितौ । यथा दुर्गतिदुःखानां, भीत्या लग्नौ प्रकम्पितुम् । Malu ३१ ॥ पश्चात्तापं ततोऽत्यर्थ, कुर्वाणौ दीनमानसौ । निन्दन्तौ मुहुरात्मानं, जिनधर्माभिलाषुकौ ॥ ३२ ॥ प्रशंसंतौ भृशं दासी, वलित्वा यक्षमन्दिरात् । तौ तस्यैव मुनेः पार्श्वमायातां दम्पन्ती पुनः ॥ ३३ ॥ युग्मम् ।। तदाऽहं पारयिष्यामि, लप्स्ये धर्मध्वजं यदा। इति निश्चित्य तत्रैव, तथैवास्थान्मुनिस्तु सः ॥ ३४ ॥ वन्दित्वाऽथ मुनि । धर्मध्वजं हस्ते समर्प्य च । तौ व्यजिज्ञपतामेवं, तौ रुदन्तावुभावपि ॥ ३५ ॥ अज्ञानपरतन्त्राभ्यामावाभ्यां ॥९॥ भवतः प्रभो !। जगत्पूज्यस्य सा काऽपि, गुर्वी चक्रे विराधना ॥ ३६॥ अनन्तभवचक्रेऽस्मिन्नावां या भ्रामयिष्यति । श्वभ्रादिदुःखसम्पूर्णे, मृत्स्नापिण्डं कुलालवत् ॥३७॥ युग्मम् । तत्प्रसद्यावयोः सर्वे, त्वया साधो ! क्षमावता । कारुण्या en Education 11 For Private Personal Use Only A wjainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200