Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 186
________________ ॥९॥ त्रिभिर्विशेषकम् । मृत्वा रुद्रा च सञ्जज्ञे, पुत्री जयपुरेशितुः । चन्द्रपालस्य कनकवती नाम्ना महीभुजः ॥५१॥ परिणी-म. का. ताऽमुना राज्ञा, श्रीवीरधवलेन सा। भद्राऽपि व्यन्तरी जाता, परिणामवशेन सा ॥ ५२ ॥ भ्रमन्ती साऽन्यदा पृथ्वी-18 स्थानद्रङ्गं समाययौ । प्रियादिमित्रसुन्दर्योदर्शने वैरमस्मरत् ॥ ५३ ॥ ततो रोषेण सा रात्रावुभयोरपि सुप्तयोः ।। पातयित्वा महाभित्ति, तयोरुपरि जग्मुषी ॥५४॥ मृतौ तौ दम्पती शुद्धभावेनाथ तयोईयोः । प्रियमित्रो बभूवाय, तव पुत्रो महाबलः ॥५५॥ प्रियसुन्दर्यथो जज्ञे, सैषा मलयसुन्दरी । वधूस्तव महाराज!, श्रीवीरधवलात्मजा ॥५६॥ततो मलयसुन्दर्या, त्वत्पुत्रेण च यत्पुरा । तीव्र ताभ्यां समं रुद्राभद्राभ्यां वैरमर्जितम् ॥ ५७ ॥ स्मरन्ती तं महावैरं, सा ज्ञात्वाऽवधिना सुरी । महाबलं कुमारेन्द्र, पुनर्हन्तुं प्रचक्रमे ॥ ५८ ॥ किन्तु पुण्यप्रभावेण, कुमारस्य न किञ्चन । कर्तु शशाक देहस्य, जलस्य ज्वलनो यथा ॥ ५९ ॥ ततो रोषेण सा रात्रौ, प्रसुप्तस्यास्य निर्भरम् । वासवेश्म समागत्य, चकारोपद्रवं सदा ॥ ६६० ॥ तया हृत्वा कुमारस्य, वस्त्रालङ्करणान्यपि । तत्र मुक्तानि यत्राप, कुमारो वटकोटरे ॥ ६१ ॥ ॥९॥ कन्यामलयसुन्दर्या, योऽर्पितः पूर्वसङ्गमे । लक्ष्मीपुञ्जः कुमाराय, हारो निजहदा समम् ॥६२॥ सोऽपि हारः कुमारस्य, शयितस्य तया निशि । अपजहें स्ववैरेण, व्यन्तर्या वासवेश्मनः॥६१ ॥युग्मम् । पाश्चात्यजन्मनः स्वस्रा, दधत्या स्नेह Join Education a l For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200