Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यत्तचित्तेन, क्षन्तव्यमविनीतयोः ॥ ३८ ॥ उपायान्तरमाख्याहि, तं कञ्चन मुनेऽधुना । आवां येन विनिर्मुक्ती, भवावः पातकादतः ॥ ३९ ॥ पारयित्वाऽथ साधुः स, कायोत्सर्गमभाषत । कुप्येम चेद्वयं तन्न, जीवेत्कोऽपीह भूतले ॥ ६४० ॥ युवाभ्यां तु विवेकिभ्यां, भाव्यं त्याज्या च मूढता । जिनधर्मो ग्रहीतव्यः, सर्वपापक्षयङ्करः ॥ ४१ ॥ मुनिपार्श्वे ततस्ताभ्यां, श्रद्धालुभ्यामुपाददे । श्राद्धधर्मो व्रतै रम्यः, सम्यग् सम्यक्त्वसंयुतः ॥ ४२ ॥ अनगारं तमामन्त्र्य, भक्तपानादिभिस्ततः । दम्पती तौ निजं गेहं, गतौ संवेगरङ्गितौ ॥ ४३ ॥ महात्मा सोऽपि भिक्षार्थ, नगराभ्यन्तरे ययौ । तयोः पुण्यवशाद्नेहं, सम्प्रापच्च परिभ्रमन् ॥ ४४ ॥ कृतार्थ मन्यमानाभ्यां, स्वं ताभ्यां परया मुदा । विशुद्धैभक्तपानाद्यैः, स साधुः प्रतिलाभितः ॥ ४५ ॥ पालयन्तौ ततः सम्यग्, श्राद्धधर्ममुभावपि । अकृत्रिमा । मिथः प्रीतिं, दधतौ तौ स्थितौ सुखम् ॥ ४६ ॥ अथान्यदाऽलगत् रुद्राभद्राभ्यां कलहो महान् । तयोईयोर्निमितेन, केनापि स्नेहयुक्तयोः ॥ ४७ ॥ धिगावयोरिदं जन्म, जीवितं तु निरर्थकम् । यद्येवं कलहो नैव, निवर्तते कदाचन ॥ ४८ ॥ तदावाभ्यां यथाशक्ति, धर्मो दानादिकः कृतः । त्यज्यते जीवितं चैतदिदानी कलहेन किम् ? ॥ ४९ ॥ एकान्ते मन्त्रयित्वैवमेकचित्ते उभे अपि । अनाख्याय च कस्यापि, कूपे ते पेततुर्दुतम् ॥ ६५० ॥
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200