Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स सप्रियः ॥ १३ ॥ अशुभं शकुनं मुण्डः, सम्मुखोऽयं यदागतः । भविष्यत्यफला यात्रा, किञ्चिच्चान्यदमङ्गलम् । M॥ १४ ॥ जल्पन्तीति प्रिया तस्य, सुन्दरी वाहनं निजम् । परिवारं च संस्थाप्योपसर्गानकरोन्मुनेः ॥ १५॥ उप
सर्गो ममैषोऽत्र, साम्प्रतं समुपस्थितः । विचिन्त्येति झटित्येष, कायोत्सर्गे स्थितो मुनिः ॥ १६ ॥ कृत्वाऽहङ्कारमस्माभिः, सममेष स्थितो व्रती । भणन्ती निष्ठुरं चेति, प्राकुपत्प्रियसुन्दरी ॥ १७ ॥ अमुष्मादिष्टकापाकात, ज्वलतोऽनिमिहानय । येनैष डम्भ्यतेऽस्माकमपैत्यशकुनं पुनः ॥१८॥ पाखण्डिनोऽस्य निःशेषा, स्फेट्यतेऽहकृतिर्यथा । इत्या-! दिष्टो निजो भृत्यः, सुन्दरोऽभिधया तया ॥१९॥ युग्मम् । तेनोचे पादयोर्न स्तः, पादुके मम सम्प्रति। ततः कण्टकमध्येन, को यास्यति निरर्थकम् ? ॥ ६२० ॥ मुञ्चतैनमभिप्राय, यूयं प्रचलताग्रतः । श्रुत्वेति जल्पितुं लमः, प्रियमित्रः क्रुधा । ज्वलन् ॥ २१ ॥ अहो एतस्य बनीत, सुन्दरस्य क्रमौ वटे । भूमौ न लगतो येन, भज्यन्ते नैव कण्टकाः ॥ २२ ॥ सुन्दर्यपि समुत्तीर्य, शकटात्कुपिता भृशम् । वियोग आवयोर्मा भूदनेनाशुकुनेन ते ॥ २३ ॥ विप्रयोगस्तवैवास्तु, । सदा खैबन्धुभिः सह । पाखण्डिराक्षस ! त्वं रे, सर्वजीवभयङ्करः ॥ २४ ॥ नानेत्याक्रोशवाक्यानि, जल्पन्ती/ सापि निष्ठुरम् । लेष्टुभिस्ताडयामास, त्रिः स्वं शर्मेव तं मुनिम् ॥२५॥त्रिभिर्विशेषकम् । मुनिहस्ताद्गृहीत्वा च, रजो
Jain Education
a
l
For Private & Personel Use Only
O
w.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200