Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥८७॥
..
.
..
.
.
सागरस्यान्तः, पतिताऽपि झषोपरि । सुखेनोत्तारिता तेन, कथं मलयसुन्दरी ? ॥ ७५ ॥ गुरुरूचे विपद्यास्या, धात्री म. का. वेगवती नृप ! । कुध्यानादम्बुधेमध्ये, करिरूपो झषोऽभवत् ॥ ७६ ॥ भारण्डास्यात्ततः श्रस्ता, तदा मलयसुन्दरी ।। पठन्त्युच्चैर्नमस्कार, तस्यैवोपरि साऽपतत् ॥ ७७ ॥ नमस्कारं निशम्योहापोहं तस्य वितन्वतः । मत्यस्याजनि पूर्वस्या, जातेर्ज्ञानं विधेर्वशात् ॥ ७८ ॥ वालयित्वा ततो ग्रीवां, यावत्पृष्ठमभीक्षितम् । तेनोपलक्षिता तावत्, सुता मलयसुन्दरी ॥ ७९ ॥ सुताया हन्त जातास्या, दुःस्थावस्था किमीदृशी ? । किं करोम्यसमर्थोऽहं, सर्वोपकृतिकर्मसु ॥५८०॥ तद्वसन्ती भुवं नीत्वा, मुञ्चाम्येतामतो बहिः । पुनर्यदि मिलत्येषा, कथञ्चिद्वन्धुभिः सह ॥ ८१ ॥ चिन्तयित्वेति । मत्स्येन, तेनानीय सुखं सुखम् । विमुक्तैषा तटेऽम्भोधेः, यन्नास्त्यस्य गतिः पुरः ॥ ८२ ॥ वालयित्वा ततो ग्रीवां, पश्यन्नेतां पुनः पुनः । खिद्यमानो भृशं मत्स्यः, सागरान्तः स यातवान् ॥ ८३ ॥ अथ निष्पापमाहारं, गृह्णन ध्यातनमस्कृतिः। परयित्वा च मत्स्यायः, सगतिं स गमिष्यति ॥ ८४ ॥ श्रुत्वेति वेगवत्यास्ते, सर्वे तत्र भवान्तरम् । इत्यूचुर्विदधे स्नेहो, जननीसदृशस्तया ॥ ८५ ॥ पुनः पप्रच्छ भूपालो, भगवन् ! पूर्वजन्मनि । किं किं मलय-21 सुन्दर्या, तळ च विनिर्ममे ? ॥ ८६ ॥ यहुःखानीदृशान्याभ्यां, द्वाभ्यामाप्तानि यौवने । गुरुरूचे महीनाथ!, साव
..
..
Jain Education
a
l
For Private Personal Use Only
jalnelibrary.org

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200