Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु. शस्त्राणि, मुहुर्मुहुरपातयत् । सिद्धराजस्तयो रक्षन्, शरीरमुभयोरपि ॥ २४ ॥ निस्तेजस्कौ कृतौ तेन, गुरुशुक्राविवे- म. का ॥८॥न्दुना । तावुभावपि राजानौ, चिन्ताब्धौ पतितौ ततः ॥ २५ ॥ सिद्धराजेन तौ वीक्ष्य, वीक्षमाणावधोभुवम् ।
मार्जिताविव कुर्चेन, मष्याः कृष्णास्यपङ्कजौ ॥ २६॥ इत्थमित्थं च कर्त्तव्यं, त्वयेत्युक्त्वाऽमरस्य च । शरोऽकारि करे लेखोऽपि पूर्व लिखितः स्वयम् ॥२७॥ युग्मम् । ततस्तेन शरो मुक्तो, मुखे लेखं दधत् द्रुतम् ।नरेन्द्रान्नमयन्मोहं, जनानां जनयन ययौ ॥ २८ ॥ इत्थमायान्तमालोक्य, तं भूपालावुभावपि । चित्ते चमत्कृतौ पृथ्वीस्थानचन्द्रावतीपती ॥ २९ ॥ अवतीर्य नभोमार्गात् , स शरोऽवततार च । प्रदक्षिणात्रयं सूरपालाख्यं परितो नृपम् ॥ ५३०॥ पुनः पुनः प्रणम्योचैर्नृपपादौ विमुच्य च । लेखं तत्र सपद्यागात्, सिद्धराजकरं पुनः ॥ ३१ ॥ चरितं तस्य । बाणस्य, दृष्ट्वा सर्वेऽपि विस्मिताः । इत्यूचुर्ज्ञायते नैव, परमार्थोऽस्य कश्चन ॥ ३२ ॥ सूरपालो गृहीत्वाऽऽशु, लेख तं निजपाणिना। छोटयित्वाऽक्षरश्रेणी, वीक्षाञ्चक्रे पुनः पुनः ॥ ३३ ॥ परितो मिलिताः सर्वे, लेखाथै श्रोतुमुत्सुकाः। ॥५॥ तष्णीकां सैन्यकाश्चकः स्वयं राजा त्ववाचयत् ॥ ३४ ॥ स्वस्ति श्रीमति राजेन्द्रसरपालाजिभतले । पूज्यश्री-10 सूरपालस्य, तातस्याघिसरोरुहान् ॥ ३५ ॥ श्रीवीरधवलस्यापि, श्वशुरस्य विशेषतः । महाबलः प्रणम्यास्मात्,
Jain Education in
a
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200