Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
लाघुना ॥ ५८ ॥ ततः पृष्टः स ना कीदृक् त्वमात्मानं निवेदय । स स्माह यादृशोऽहं किं न मां पश्यथ तादृशम् ॥ ५९॥ तं विद्याधरसिद्धादिलक्षणेभ्यो विलक्षणम् । सामान्यतरचिह्नालंकृतं धीरस्थिरान्तरम् ॥ १६० ॥ वेषं मलयसुन्दर्या, दधतं तं तथैव च । पश्यन्नुवाच भूनाथो, हुंज्ञातमिति विस्मितः ॥ ६१ ॥ महाञ्छितमनिच्छन्ती, भोरत्वं ! मलय सुन्दरी । प्रतिपन्नाऽसि पुंरूपं, प्रकारेणात्र केनचित् ॥ ६२ ॥ रे नीत्वा बहिरावासे, तदेनं धत्त रक्षकाः ! | | स्थितोऽत्रान्तःपुरेऽनर्थे, सकलेऽपि करिष्यति ॥ ६३ ॥ इत्युक्ते तेन नीत्वा स पुमान् मलयसुन्दरी । धृतस्तैस्तत्र हृष्टोऽस्थात्, धर्मध्यानोद्यतः सदा ॥ ६४ ॥ स कन्दर्पः सकन्दर्पः क्ष्मापोऽप्यागत्य तं सदा । पप्रच्छोपचरन् भूरि, | परैश्चैवमपृच्छयत् ॥ ६५ ॥ नृरूपं किं त्वया चक्रे, ? प्रयोगेणेह केनचित् । स्वाभाविकं कथं रूपं, भविष्यति पुन - स्तव ? ॥ ६६ ॥ किन्तु नोवाच किञ्चित्स, जितकासी ततो नृपः । रोषेणाताडयन्नित्यं नानातानकर्म्मभिः ॥ ६७ ॥ ताड्यमानो भृशं सोऽथ, पुमान्मलयसुन्दरी । अध्यायद्यद्यतः स्थानात्, कथञ्चिन्निस्सराम्यहम् ॥ ६८ ॥ ततो मुच्ये | महादुःखादतो नरकसोदरात् । कदाचिदन्यदा रात्रौ प्रसुप्तो यामिकस्ततः ॥ ६९ ॥ ततो निःसृत्य सोऽज्ञात, आगतो नगराद्वहिः । मर्तुकामः क्वचिदेशे, कुड्यामेकत्र तस्थिवान् ॥ १७० ॥ त्रिभिर्विशेषकम् । नातिदूरेऽस्ति तस्यास्त्वन्धकूपो
tional
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200