SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Education लाघुना ॥ ५८ ॥ ततः पृष्टः स ना कीदृक् त्वमात्मानं निवेदय । स स्माह यादृशोऽहं किं न मां पश्यथ तादृशम् ॥ ५९॥ तं विद्याधरसिद्धादिलक्षणेभ्यो विलक्षणम् । सामान्यतरचिह्नालंकृतं धीरस्थिरान्तरम् ॥ १६० ॥ वेषं मलयसुन्दर्या, दधतं तं तथैव च । पश्यन्नुवाच भूनाथो, हुंज्ञातमिति विस्मितः ॥ ६१ ॥ महाञ्छितमनिच्छन्ती, भोरत्वं ! मलय सुन्दरी । प्रतिपन्नाऽसि पुंरूपं, प्रकारेणात्र केनचित् ॥ ६२ ॥ रे नीत्वा बहिरावासे, तदेनं धत्त रक्षकाः ! | | स्थितोऽत्रान्तःपुरेऽनर्थे, सकलेऽपि करिष्यति ॥ ६३ ॥ इत्युक्ते तेन नीत्वा स पुमान् मलयसुन्दरी । धृतस्तैस्तत्र हृष्टोऽस्थात्, धर्मध्यानोद्यतः सदा ॥ ६४ ॥ स कन्दर्पः सकन्दर्पः क्ष्मापोऽप्यागत्य तं सदा । पप्रच्छोपचरन् भूरि, | परैश्चैवमपृच्छयत् ॥ ६५ ॥ नृरूपं किं त्वया चक्रे, ? प्रयोगेणेह केनचित् । स्वाभाविकं कथं रूपं, भविष्यति पुन - स्तव ? ॥ ६६ ॥ किन्तु नोवाच किञ्चित्स, जितकासी ततो नृपः । रोषेणाताडयन्नित्यं नानातानकर्म्मभिः ॥ ६७ ॥ ताड्यमानो भृशं सोऽथ, पुमान्मलयसुन्दरी । अध्यायद्यद्यतः स्थानात्, कथञ्चिन्निस्सराम्यहम् ॥ ६८ ॥ ततो मुच्ये | महादुःखादतो नरकसोदरात् । कदाचिदन्यदा रात्रौ प्रसुप्तो यामिकस्ततः ॥ ६९ ॥ ततो निःसृत्य सोऽज्ञात, आगतो नगराद्वहिः । मर्तुकामः क्वचिदेशे, कुड्यामेकत्र तस्थिवान् ॥ १७० ॥ त्रिभिर्विशेषकम् । नातिदूरेऽस्ति तस्यास्त्वन्धकूपो tional For Private & Personal Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy