SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ म. सु. 00000000000000000 ल्पबलाभिधः । स परिभ्रमता तेन, पुंसा दृष्ट इतस्ततः ॥७१॥ स्थित्वा तस्य तटे दध्यौ, राजा मां लप्स्यते यदि। म. का. मारयिष्यति रोषान्धो, मारेण विविधेन तत् ॥ ७२ ॥ युक्तं ततोऽधुना मत, पतित्वा मेऽत्र कूपके । स्मृत्वाऽभीष्टं ततो देवं, चकाराराधनां च सः ॥७३॥ अरे दैव ! त्वया वैरिन् , वियोज्येत्थं स्वबन्धुतः । निभार्याऽहं कृताऽत्रेग्, दुःखानां भाजनं भृशम् ॥ ७४ ॥ महाबलेन निःसीमतादृग्रनेहेन तेन मे । समं प्रियतमेनात्र, वियोगो विदधे त्वया ॥७५॥ तमेव मेलयेस्तन्मे, प्रसद्यापि भवान्तरे । यतो यद्विदधासि त्वमवश्यं भवतीह तत् ॥ ७६ ॥ इत्युपालम्भमाना। सा, दैवं पुंरूपधारिणी । कूपे झम्पाप्रदानाय, सज्जतां कर्तुमुद्यता ॥ ७७ ॥ चतुर्भिः कलापकम् । इतश्च स्वप्रियां पश्यन्, स सर्वत्र महाबलः । भ्रामं भ्रामं समागत्य, तस्यैवाह्रो निशागमे ॥ ७८ ॥ तस्यामेव प्रसुप्तोऽभूत् , देश्यकुड्यां श्रमातुरः । प्रियावियोगसंतप्तः, प्रमीलां प्राप नो पुनः ॥७९॥ कुत्र कुत्र मयेदानी, द्रष्टव्या सेति चिन्तयन् । उक्तं मलयसुन्दर्या, शुश्राव च वचस्तदा ॥ १८० ॥ अहो एतदपूर्व किं ?, प्रियाया इव भाषितम् । श्रूयते वनितावाक्यं ॥१॥ प्राणत्यागस्य सूचकम् ॥ ८१ ॥ ध्यात्वेति मा मा स्म मृथा, विलम्बस्व क्षणं शुभे!। इति जल्पन दधावेऽथ, यावत् शीघ्रं महाबलः ॥ ८२ ॥ तेनेति भणता तावत्, शरणं मे महाबलः । दत्ताऽन्धकूपके झम्पा, कुमारेणापि पृष्ठतः । 440440 Jan Education For Private Personel Use Only 1.jainelibrary.org.
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy