SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॥ ८३ ॥ ततः सोऽत्फुटचैतन्यो, नरो मूर्छाभरादितः । मन्दं मन्दं जगादेति, शरणं मे महाबलः ॥ ८४ ॥ वि. स्मितोऽथ कुमारः स, तस्याङ्गं समवाहयत् । मूर्छाभङ्गे ततः सोऽपि, चैतन्यं प्राप पूरुषः ॥ ८५ ॥ पुमान्मां किं रमरत्येष ? किं वा मन्नामकं परम् । किमपीष्टमिति ध्यात्वा, ततः प्रोचे महाबलः ॥ ८६ ॥ हे साहसिक ! कोऽसि त्वं, किमित्थं पतितरित्वह। उपलक्ष्य स्वेरणाथ, सम्यग् तेनेति भाषितम् ॥ ८७ ॥ कोऽसि त्वं ? कथमायातः, कूपे किं पतितोऽनु माम् । प्रष्टव्योऽसीति पश्चाभोः, प्रागेकं कुरु मे वचः ॥ ८८ ॥ स्वनिष्ठ्यूतेन मे भालतलं घर्ष यथा तव । पुण्यप्राप्यस्य वृत्तान्तं, स्वकीयं कथयाम्यहम् ॥ ८९ ॥ स्वनिष्ठन्यूतेन तेनापि, तस्य भालमघृष्यत । पुमान्सोऽथ प्रिया तस्य, जज्ञे मलयसुन्दरी ॥ १९० ॥ इतश्च कूपभित्तेाग्, सर्पणास्यं कृतं बहिः । उद्योतितोऽन्धकूपः स, तत्शिरोमणिना तदा ॥ ९१ ॥ दुष्प्रापात्मप्रियालोकोत्कण्ठितोऽथ महाबलः । अकस्मात्तां पुरोऽपश्यत्प्रियां मलयसुन्दरीम् । ॥ ९२ ॥ अनभ्राहो ! महावृष्टिर्योषा दृश्यसे प्रिये ! । भ्रामं भ्राममियत्कालं, नैव लब्धा कुतोऽपि या ॥ ९३ ॥ अहो विधेर्नियोगो यदित्थमत्रान्धकूपके । बभूवाचिन्तितोऽकस्मात्तवापि मम सङ्गमः ॥ ९४ ॥ जल्पन्नित्यादि मुञ्चथाश्रूण्यश्रान्तं महाबलः । उवाचाऽऽमूलमाख्याहि, प्रिये ! वृत्तान्तमात्मनः ॥ ९५ ॥ साऽपि सर्व स्ववृत्तान्तं, Jain Educatio n al For Private Personel Use Only १ ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy