SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ॥७२॥ मुञ्चन्त्यश्रुपरम्पराम् । दुःखसम्पूर्णहृदया, कम्पमानतनुर्जगौ ॥ ९६ ॥ कुमारः स्माह बाप्पौघनिर्मितान्धान्धुजीवनः। म. का. त्वमप्येवंविधे हाहा, पतिता व्यसनार्णवे ॥ ९७ ॥ वपुर्यष्टयाऽनया भोगयोग्यया सुकुमारया । दुःखानि तानि सोढानि, त्वया तन्वि ! कथं कथम् ? ॥९८॥ शून्यारण्ये तदा तेन, पार्थात्ते व्यवहारिणा । जगृहे बालकः सोऽस्ति, कुत्रेदानी मम प्रिये ! ॥९९॥ सा स्माहात्रैव नगरे, क्वापि मुक्तोऽस्ति तेन सः । ज्ञास्यतेऽनु कथं पुत्रो, मिलिष्यत्यावयोः कथम् ? ॥ २० ॥ कुमारोऽब्रूत चेत् कूपादस्मादावां कथञ्चन । निर्यास्यावस्तदा चिन्ता, कर्त्तव्यैषाऽखिला खलु ॥१॥ विरहे || मे त्वया नाथ !, वासरा गमिताः कथम् । इति पृष्टस्तया सर्व, स्ववृत्तान्तं निजं जगौ ॥२॥ अन्योऽन्यालापपीयूषपानसम्प्रीणितश्रुती । चिरेण सङ्गतौ यावत्तत्र तौ संस्थितौ सुखम् ॥ ३ ॥ विभाता रजनी तावदागाच्चानुपदं नृपः । दृष्ट्वा द्वावपि कूपे तौ, जगादैवं च विस्मितः ॥ ४ ॥ युक्ता प्रियेण केनापि, नूनं मलय सुन्दरी । एषा नैसर्गिकागश्रीः, स्नेहालापं वितन्वती ॥ ५ ॥ अनुरूपमहो रूपं, सौभाग्यं यौवनं तथा । संयोगोऽप्येतयोर्युक्तः, पण्डितो ॥७२॥ भगवान् विधिः ॥ ६ ॥ देवदेव्योरिव स्वर्गे, कामरत्योरिवोच्चकैः । भातीदं मिथुनं लोके, सफलं जन्म चैतयोः । ॥ ७ ॥ अभयं वामहो कूपाधुवां निर्यातमप्युभौ । इत्यूचे स पुनर्लुब्धः, कन्दर्पो दर्पकान्धकः ॥ ८ ॥ रज्जुबद्धे Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy