SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ।। ७०॥ तां कृष्ट्वाऽऽम्ररसेन च । ततश्चकार सा भालतलके तिलकं निजे ॥ ४६ ॥ ततः सा पुरुषो भूत्वा, दिव्यरूप म. का. उपाविशत् । विस्फुरहरलावण्यो, विश्वस्तो मत्तवारणे ॥ ४७ ॥ दृष्ट्वात्यद्भुतरूपं तमाकस्मिकमिवागतम् । विस्फारिताक्षिपत्रास्ता, व्यस्मयन्त नृपप्रियाः॥४८॥ किं कोऽप्येष पुमान् दिव्यः ?, पातालादिह निर्गतः ? । अवतीर्णो । दिवः किंवा, किं वा विद्याधरात्मजः ॥ ४९ ॥ इति चिन्ताकृतां तासामभवन्कामविक्रियाः । राकाचन्द्रोदये वारिव लाजलोर्मयः॥ १५० ॥ तासां मनोऽभिरन्तुं तं, सर्वासां जातमुत्सुकम् ।क्षुधितं वीक्ष्य फलितं, वृक्षं कपिकुलं यथा॥५१॥ तासां कटाक्षविक्षेपास्तदङ्गे पतिताः समम् । प्रसरनमञ्जरीगन्धे, रसाले भ्रमरा इव ॥ ५२ ॥ नरं तं तादृशं । दृष्ट्वाऽवरोधं च विसंस्थुलम् । गत्वा प्राहरिकाः सर्वे, विस्मिता भूपतेर्जगुः ॥ ५३ ॥ आगतोऽथ नृपोऽपश्यत् , नरं तं विस्मयावहम् । धीरं सौम्यं सुखासीनं, प्रत्यक्षमिव मन्मथम् ॥ ५४ ॥ कोऽयं कथं प्रविष्टोऽत्र, बहुधेति । विकल्पयन् । यावत्तां तत्र सोऽपश्यत् , तावन्नैक्षिष्ट सुन्दरीम् ॥ ५५ ॥ अत्रानीयाद्य मुक्ता या, क्व सा मलयसुन्दरी ?|॥ ७० ॥ उत्पाट्य भृकुटी तेन, पृष्टाः प्राहरिका इति ॥५६॥ इदानीमेव सा देव!, समासीनात्र खल्वभूत् । न गता च बहिः क्वापि, येन द्वारे स्थिता वयम् ॥ ५७ ॥ तैरित्युक्तो नृपोऽवोचत्, चिन्तयित्वा क्षणं हृदि। सैव स्त्री पुरुषो जज्ञे, कथंचन कि Jain Education is tonal For Private & Personal Use Only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy