Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ܪ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
ततः सर्व, श्रीवीरधवलान्तिके ॥ ४६० ॥ गच्छतार्द्धपथे तेन, रौद्राटव्यामुभावपि । प्राप्तौ श्रीवीरधवल सूरपालाभिधौ नृपौ ॥ ४६१ ॥ द्वयोरपि तयोर्येन, राज्ञोर्लोकमुखान्मृषा । शुद्धिर्मलयसुन्दर्या, प्राप्ता युगपदीदृशी ॥ ६२॥ रौद्राटव्यां यतो दुर्ग, तिलकारव्यमहागिरौ । भीमपल्लीपतेः पार्थेऽरित सा मलयसुन्दरी ॥६३ ॥ स्वस्वराज्यात्ततस्तत्रायातौ द्वावपि भपती । ताभ्यां पल्लीपतिः सोऽथ, लीलया दुर्जयो जितः ॥ ६४ ॥ वीक्षिता तत्र सर्वत्र, ताभ्यां मलय
सुन्दरी । किन्तु तस्याः पदमपि, दुर्लभाया अलाभि न ॥ ६५ ॥ नरेन्द्रौ तौ ततो यावद्यास्यतः स्वपुरं प्रति । तावत्सो। मेन विज्ञप्तः, श्रीवीरधवलो नृपः ॥६६॥ तथा तथोदितं सर्व, बलसारस्य वाचिकम् । राज्ञा वीरधवलेन, द्रुतमङ्गीकृत
यथा ॥ ६७ ॥ तेनाई यच्छताऽऽख्यातं, सूरपालाय भूभुजे । सर्व बहुमतं तेनाप्युल्लसल्लोभवाढिना ॥ ६८ ॥ सदावयोरिदं वैरिगेहं किमपि तं नवम् । हत्वाऽमुं नृपमेतस्य, सर्वस्वं गृह्यतेऽधुना ॥ ६९ ॥ मन्त्रयित्वेति तौ सिद्धराजस्योपरि भूपती । असङ्ख्यबलसंयुक्तौ, प्रचेलतुरुभावपि ॥ ४७० ॥ प्राप्तौ सागरतिलकपुरादारान्नरेश्वरौ । कम्पयन्तौ भुवं । सैन्यभारैः कातरचित्तवत् ॥ ७१ ॥ दत्त्वा शिक्षा ततो दूतस्ताभ्यां प्राक् प्रहितो हितः । सागरतिलकास्यस्य, नगरस्य नरेशितुः ॥ ७२ ॥ दूतस्तत्र गतो द्वारपालेनान्तः प्रवेशितः। कृत्वा प्रणाममेवं तं, सिद्धराजं व्यजिज्ञ
Jain Education
For Private
Personal Use Only
Tainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200