Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 170
________________ Ten १७ ॥ ततोऽसौ पालयन राज्यं, न्यायेन जनसम्मतः । सिद्धराज इति ख्यातोऽरिवर्ग दमयन्नभूत् ॥४८॥ म. का. आगन्तव्यं त्वया कार्ये, स्मृतेन विषमे पुनः । इत्याभाष्य स सिद्धेन, विसृष्टस्त्रिदशोऽगमत् ॥४९॥ देशान्तरादथायातो, बलसारः स सार्थपः । तत्रोपायनमादाय, नृपस्य मिलितो मुदा ॥४५०॥ तेनोपलक्षिता तत्रासीना मलयसुन्दरी । तयापि सार्थवाहः स, ततो भीतो गृहं गतः ॥ ५१ ॥ अहो द्वीपान्तरात्तस्मादिहैषा कथमागमत् । भार्याभावेन राज्ञोऽस्य, कथं सङ्घटिता तथा? ॥ ५२ ॥ मयाऽस्या यत्कृतं तच्चेत्, राज्ञेऽसौ कथयिष्यति । शरणं मरणं तन्मे, स दध्याविति । दुःखितः ॥ ५३ ॥ ऊचे मलयसुन्दर्या, बलसारो नृपैष सः । अहं कर्थिता येन, गृहीतोऽस्ति सुतश्च मे ॥ ५४॥ मुद्रितानि क्रयाणानि, सकुटुम्बो धृतोऽथ सः । राज्ञा तस्यापराधोऽपि, प्रोक्तस्तेनेति चिन्तितम् ॥ ५५ ॥ मोक्षो नैवास्ति मे किञ्चिदुपायः कोऽत्र विद्यते ? । सिद्धिं याति च चेत्पुण्यैनूनं क्षेमं तदैव मे ॥५६॥ राज्ञोऽस्य सबलो वैरी, सूरः परिचितो मम । चन्द्रावत्याः पुरः स्वामी, श्रीवीरधवलोऽस्ति सः ॥ ५७ ॥ निर्जित्यैनं नृपं मां स, मोचयिष्यति ॥२॥ साम्प्रतम् । तस्याहं मानयाम्यष्टौ, द्रम्मलक्षाणि मानुषैः ॥५६॥ अष्टौ द्वीपान्तराद् ये चानीताः सन्ति गजा वराः। कथापयामि तस्याहं, तानप्युत्तमलक्षणान् ॥ ५९॥ दक्षः सोमाभिधस्तेन, प्रेषितो निजपुरुषः । शिक्षयित्वा in Eduentan ona For Private & Personal Use Only law.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200