________________
Ten १७ ॥ ततोऽसौ पालयन राज्यं, न्यायेन जनसम्मतः । सिद्धराज इति ख्यातोऽरिवर्ग दमयन्नभूत् ॥४८॥ म. का.
आगन्तव्यं त्वया कार्ये, स्मृतेन विषमे पुनः । इत्याभाष्य स सिद्धेन, विसृष्टस्त्रिदशोऽगमत् ॥४९॥ देशान्तरादथायातो, बलसारः स सार्थपः । तत्रोपायनमादाय, नृपस्य मिलितो मुदा ॥४५०॥ तेनोपलक्षिता तत्रासीना मलयसुन्दरी । तयापि सार्थवाहः स, ततो भीतो गृहं गतः ॥ ५१ ॥ अहो द्वीपान्तरात्तस्मादिहैषा कथमागमत् । भार्याभावेन राज्ञोऽस्य, कथं सङ्घटिता तथा? ॥ ५२ ॥ मयाऽस्या यत्कृतं तच्चेत्, राज्ञेऽसौ कथयिष्यति । शरणं मरणं तन्मे, स दध्याविति । दुःखितः ॥ ५३ ॥ ऊचे मलयसुन्दर्या, बलसारो नृपैष सः । अहं कर्थिता येन, गृहीतोऽस्ति सुतश्च मे ॥ ५४॥ मुद्रितानि क्रयाणानि, सकुटुम्बो धृतोऽथ सः । राज्ञा तस्यापराधोऽपि, प्रोक्तस्तेनेति चिन्तितम् ॥ ५५ ॥ मोक्षो नैवास्ति मे किञ्चिदुपायः कोऽत्र विद्यते ? । सिद्धिं याति च चेत्पुण्यैनूनं क्षेमं तदैव मे ॥५६॥ राज्ञोऽस्य सबलो वैरी, सूरः परिचितो मम । चन्द्रावत्याः पुरः स्वामी, श्रीवीरधवलोऽस्ति सः ॥ ५७ ॥ निर्जित्यैनं नृपं मां स, मोचयिष्यति ॥२॥ साम्प्रतम् । तस्याहं मानयाम्यष्टौ, द्रम्मलक्षाणि मानुषैः ॥५६॥ अष्टौ द्वीपान्तराद् ये चानीताः सन्ति गजा वराः। कथापयामि तस्याहं, तानप्युत्तमलक्षणान् ॥ ५९॥ दक्षः सोमाभिधस्तेन, प्रेषितो निजपुरुषः । शिक्षयित्वा
in Eduentan
ona
For Private & Personal Use Only
law.jainelibrary.org