Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु.
॥८॥
पत् ॥ ७३ ॥ पृथ्वीस्थानाधिपः सूरः, सूरपालो नरेश्वरः । चन्द्रावतीपुरीस्वामी, श्रीवीरधवलोऽपि च ॥ ७४ ॥ एतौ मका. हावपि देव! त्वामभि योध्धुं निरर्गलम् । आगतौ प्लावयन्तौ मामिव पूर्वापराम्बुधी ॥ ७५ ॥ बलसारस्त्वया योऽस्ति, गृहीतः सार्थनायकः । तेन साई महास्नेहोऽनयो राज्ञोईयोरपि ॥ ७६ ॥ सर्वेषां बान्धवायन्ते, वदान्या व्यवहारिणः ।। वर्षन्तो वारिदाः कं न, प्रीणन्ति मधुरस्वराः? ॥ ७७॥ मित्रबद्वन्धुवत्पुत्रवदमुं व्यसनस्थितम् । उपेक्षेते कथं सार्थवाहममस्मत्प्रभू प्रभो! ॥७८॥ बलसारोऽयमावाभ्यां, कृतस्नेहो भृशं सह । कुलं तु तव वास्तव्यं, तन्मोक्तुं देव! युज्यते ॥७९॥ कथापयत इत्येतावस्माकं स्वामिनौ तव । मुच्यतामेष सत्कृत्य, त्वया राज्यं च भुज्यताम् ॥४८०॥ क्षम्यतामपराधोऽपि, al तस्यैकोऽर्थवतो भृशम् । छिद्यते फलितो वृक्षः, किं पत्रैर्दूषिताङ्गणः ? ॥ ८१ ॥ कक्षीकृतोऽस्मदीशाभ्यां, दुर्निर्ग्राह्योalsस्त्ययं धनी । गर्जत्सिंहं वनं द्रष्टुमपि किं कुञ्जरः क्षमः? ॥ ८२ ॥ सूरोऽप्यल्पबलोऽसि त्वं, तौ चासङ्ख्यबलौ नृपौ । अपारे वारपारेऽस्मिन्, मा भूस्त्वं सक्तुमुष्टिवत् ॥ ८३ ॥ मोचयिष्यत एवैनं, त्वां पुनः शिक्षयिष्यतः । नृपौ द्वावपि सिंह हि, सज्जितांही गजेन किम् ? ॥ ८४ ॥ मा स्म भूराततायी त्वं, लङ्केश इव मा मुहः । दीर्घ चिन्तय कार्य चार्जितं । राज्यं चिरं कुरु ॥ ८५ ॥ इति दूतमुखात्सर्व, श्रुत्वा सिद्धनरेश्वरः । जनकश्वशुरौ तत्र, ज्ञात्वायातौ
॥८
॥
en Education
For Private 3 Personal Use Only
A
w
.jainelibrary.org.

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200