SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥८॥ पत् ॥ ७३ ॥ पृथ्वीस्थानाधिपः सूरः, सूरपालो नरेश्वरः । चन्द्रावतीपुरीस्वामी, श्रीवीरधवलोऽपि च ॥ ७४ ॥ एतौ मका. हावपि देव! त्वामभि योध्धुं निरर्गलम् । आगतौ प्लावयन्तौ मामिव पूर्वापराम्बुधी ॥ ७५ ॥ बलसारस्त्वया योऽस्ति, गृहीतः सार्थनायकः । तेन साई महास्नेहोऽनयो राज्ञोईयोरपि ॥ ७६ ॥ सर्वेषां बान्धवायन्ते, वदान्या व्यवहारिणः ।। वर्षन्तो वारिदाः कं न, प्रीणन्ति मधुरस्वराः? ॥ ७७॥ मित्रबद्वन्धुवत्पुत्रवदमुं व्यसनस्थितम् । उपेक्षेते कथं सार्थवाहममस्मत्प्रभू प्रभो! ॥७८॥ बलसारोऽयमावाभ्यां, कृतस्नेहो भृशं सह । कुलं तु तव वास्तव्यं, तन्मोक्तुं देव! युज्यते ॥७९॥ कथापयत इत्येतावस्माकं स्वामिनौ तव । मुच्यतामेष सत्कृत्य, त्वया राज्यं च भुज्यताम् ॥४८०॥ क्षम्यतामपराधोऽपि, al तस्यैकोऽर्थवतो भृशम् । छिद्यते फलितो वृक्षः, किं पत्रैर्दूषिताङ्गणः ? ॥ ८१ ॥ कक्षीकृतोऽस्मदीशाभ्यां, दुर्निर्ग्राह्योalsस्त्ययं धनी । गर्जत्सिंहं वनं द्रष्टुमपि किं कुञ्जरः क्षमः? ॥ ८२ ॥ सूरोऽप्यल्पबलोऽसि त्वं, तौ चासङ्ख्यबलौ नृपौ । अपारे वारपारेऽस्मिन्, मा भूस्त्वं सक्तुमुष्टिवत् ॥ ८३ ॥ मोचयिष्यत एवैनं, त्वां पुनः शिक्षयिष्यतः । नृपौ द्वावपि सिंह हि, सज्जितांही गजेन किम् ? ॥ ८४ ॥ मा स्म भूराततायी त्वं, लङ्केश इव मा मुहः । दीर्घ चिन्तय कार्य चार्जितं । राज्यं चिरं कुरु ॥ ८५ ॥ इति दूतमुखात्सर्व, श्रुत्वा सिद्धनरेश्वरः । जनकश्वशुरौ तत्र, ज्ञात्वायातौ ॥८ ॥ en Education For Private 3 Personal Use Only A w .jainelibrary.org.
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy