SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ च गूढहृत् ॥ ८६ ॥ हर्षेण प्रोल्लसद्रोमा, रसेनेव रणोडवा । कृत्रिमाटोपसंयुक्तो, दूतं प्रति जगाविति । ॥ ८७ ॥ युग्मम् । यदि दूत! प्रभू ते तौ, बहुसैन्यावुभावपि । तत्किं न द्विभुजौ नैकदेहौ किं वा नरौ न किम् ? An ८८ ॥ रविरेकोऽपि ताराणां, माहात्म्यं ग्रसते न किम् ? । गजेन्द्राणां न किं दर्प, हरत्येकोऽपि केसरी ॥ ८९॥ अभीष्टोऽपि सुतो दुष्टः, शिक्ष्यते न्यायिभिर्न किम् ? । किं चेष्टो भवतामेषः, यद्यस्माकं ततः किमु ? ॥४९०॥ बलिभिः । कलितौ मूर्ति, पलितौ न्यायवादिनौ । त्वदीशौ मोचयन्तौ तं, लज्जेते नापराधिनम् ॥ ९१ ॥ स्वीकृतान्यायपक्षौ तौ, कीदृशौ युधि मे पुरः । प्रदत्तोलूकसञ्चारनिशातिमिरवद्रवेः ॥ ९२ ॥ विक्रामति हरौ कीदृग्, स्फुरणं । हरिणीशिशोः ? । विद्युत्पाते परित्राणं, किं वृक्षण गृहेण वा ? ॥ ९३ ॥ शिक्षणीयोऽत्र रङ्कोऽथ, राजाऽप्यन्यायतत्परः । राजधर्मोऽन्यथा कीदृगस्माकं न्यायकारिणाम् ॥ ९४ ॥ त्वत्स्वामिनोस्तदन्यायवतोनरतप्तिलीनयोः।। कर्त्तव्यास्ति रणे शिक्षा, द्राग् कौशेयकसाक्षिका ॥ ९५ ॥ रणाजिरे तयोः सर्वान, चिन्तितार्थान् मनोरथान् ।। पूरयिष्यामि हे दूत !, राज्ञोः सपरिवारयोः ॥ ९६ ॥ तद्याहि सज्जयस्वैतौ, प्राप्तश्चाहमिति ब्रुवन् । शीघ्रं साझामिकी ढक्कां, ताडयामास सिद्धराट् ॥ ९७ ॥ कथयित्वा रहस्यं तत् , राज्ञी मलयसुन्दरी । आज्ञादानेन तत्रैवा-1 JainEducation For Private sPersonal use Only YHww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy