________________
म. सु.
वासे संस्थापिताऽमुना ॥ ९८ ॥ चतुरङ्गचमूयुक्तो, रणरङ्गेभसंस्थितः । सिद्धराजः प्रमोदेन, पुरतो निःसृतो म. का. ॥८४|| पुरात् ॥ ९९ ॥ रणतूर्यरवौघोऽभूत् , सैन्ययोरुभयोरपि । सर्वान् बधिरयन् लोकान, ब्रह्माण्डं स्फोटयन्निव ॥ ५०० ॥
विविशेते रसेनाजेयुयुधाते उभे बले । वर्ण्यमाने महाभट्टैः, सुभटानां पराक्रमैः ॥ १ ॥ शस्त्रतेजोजलाक्रीडन्राजहंसासिवीचिका । पुण्डरीकयुता राजदाजिभूः सिन्धुवत्तदा ॥ २ ॥ वचनस्य वचोघातं, घातस्यातिसुदुस्सहम् । सिंहनादं तथा सिंहनादस्यापि भटा ददुः ॥ ३ ॥ गोत्रं जाति जादण्डविक्रमोऽद्भुतकर्म च । प्रोद्घट्ट यन्ते मिथस्तत्र, जयश्रीलम्पटै टैः ॥ ४ ॥ वरोत्तमाङ्गचिकुरा, रणरङ्गोत्थिता बभुः । मनःप्रज्वलितक्रोधा
नलोत्थधूमपञ्जवत् ॥ ५॥ संग्रामरसरोमाञ्चैर्भिन्ना देहा न चायुधैः । मध्यभेदो यतो बाह्यभेदात्स्यादप्रतिक्रियः । on ६॥ कृपाणबिम्बितेऽप्यङ्गे, कम्पो वीरव्रताङ्ककृत् । इत्याकृष्य कृपाणांस्ते, नाधुन्वन् सुभटोत्तमाः ॥ ७ ॥ स्वर्गा
नोत्सुकैरेभिरहं तिमिरवान् कृतः । ररक्षार्कः करव्याजान्नियमाणान् भटानिति ॥ ८ ॥ रथिनो रथिभिः ॥४॥ साई, सादिनः सादिभिः समम् । गजारोहा गजोरोहै:, समं तत्र डुढौकिरे ॥ ९॥ शरैरन्तरिते सूर्ये, रणे रात्रिकलान्विते । अन्योऽन्यशस्त्रसङ्घट्टामयो भान्ति स्म दीपवत् ॥ ५१० ॥ प्रसरद्वाणसूत्कारे, रणझल्लीभयङ्करे ।
Jain Education
a
l
For Private Personal Use Only
A
10.
w.jainelibrary.org