Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
1
"
लुब्धोऽयं मां जिघांसति । प्रागेव याचितोऽनेन, क्षुद्रादेशानहं ततः ॥ ८५ ॥ ततोऽयमकृते कार्ये, भार्यो मे नार्पविष्यति । कार्य पुनर्विना मृत्युं कर्तुं शक्यं न केनचित् ॥ ८६ ॥ इति ध्यात्वा चिरं तेन, समालम्ब्य च साहसम् । ऊचे नरेन्द्र ! चिन्तेयं, कर्त्तव्या क्वापि न त्वया ॥ ८७ ॥ मया सम्पाद्यते तत्तेऽप्यतिदुर्लभमौषधम् । समय मे परं भार्या, राज्यं कुर्याश्चिरं पटुः ॥ ८८ ॥ मिथ्या विहस्य सोऽवोचत्, चित्ते दुष्टो नृपस्ततः । महोपकारिणे सिद्ध !, दातव्या ते प्रिया मया ॥ ८९ ॥ तयोः प्राहरिकान् मुक्त्वा, जायापत्योः पृथग् पृथग् । हृष्टचितः स पापिष्टः, क्ष्मापोऽगान्निजममन्दिरम् ॥ २९०॥ प्रास्थापयत्कुमारोऽथ, श्मशाने काष्टसञ्चयान् । लोकोऽप्यूचे मुधा हाहा, नररत्नं विनङ्क्ष्यति ॥९१॥ विहितान्तिमशृङ्गारो, वेष्टितो राजपौरुषैः । दिनस्य पश्चिमे यामे, श्मशानं प्राप भूपतिः ॥ ९२ ॥ ज्ञात्वा व्यतिकरं लोकादूचे मलयसुन्दरी । धिग् धिग् जन्म धिग् धिग् च, सौन्दर्यं वपुषोऽखिलम् ॥९३॥ येनैतस्य कुमारस्य, पुंरत्नस्य महौजसः । सर्वत्राप्यहमेवात्र, जाताऽनर्थस्य हेतवे ॥ ९४ ॥ पुरा नाथ ! त्वमुत्तीर्णः सदैवापन्महार्णवात् । एतस्यामापदीदानीं, पुनः स्थास्यसि मध्यतः ॥ ९५ ॥ धृत्वा राजभटैः क्षिप्तश्चिताकाष्ठेषु वल्लभ ! | प्रज्वलितेऽनले विष्वग्, निर्या| स्यसि कथं कथम् ? ॥ ९६ ॥ एतस्त्वं किमिह स्वामिन्ममाथ मिलितः किमु ? । त्वयात्रैत्याहिना दष्टा, पापाहं जीविता
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200