________________
Jain Education Inte
1
"
लुब्धोऽयं मां जिघांसति । प्रागेव याचितोऽनेन, क्षुद्रादेशानहं ततः ॥ ८५ ॥ ततोऽयमकृते कार्ये, भार्यो मे नार्पविष्यति । कार्य पुनर्विना मृत्युं कर्तुं शक्यं न केनचित् ॥ ८६ ॥ इति ध्यात्वा चिरं तेन, समालम्ब्य च साहसम् । ऊचे नरेन्द्र ! चिन्तेयं, कर्त्तव्या क्वापि न त्वया ॥ ८७ ॥ मया सम्पाद्यते तत्तेऽप्यतिदुर्लभमौषधम् । समय मे परं भार्या, राज्यं कुर्याश्चिरं पटुः ॥ ८८ ॥ मिथ्या विहस्य सोऽवोचत्, चित्ते दुष्टो नृपस्ततः । महोपकारिणे सिद्ध !, दातव्या ते प्रिया मया ॥ ८९ ॥ तयोः प्राहरिकान् मुक्त्वा, जायापत्योः पृथग् पृथग् । हृष्टचितः स पापिष्टः, क्ष्मापोऽगान्निजममन्दिरम् ॥ २९०॥ प्रास्थापयत्कुमारोऽथ, श्मशाने काष्टसञ्चयान् । लोकोऽप्यूचे मुधा हाहा, नररत्नं विनङ्क्ष्यति ॥९१॥ विहितान्तिमशृङ्गारो, वेष्टितो राजपौरुषैः । दिनस्य पश्चिमे यामे, श्मशानं प्राप भूपतिः ॥ ९२ ॥ ज्ञात्वा व्यतिकरं लोकादूचे मलयसुन्दरी । धिग् धिग् जन्म धिग् धिग् च, सौन्दर्यं वपुषोऽखिलम् ॥९३॥ येनैतस्य कुमारस्य, पुंरत्नस्य महौजसः । सर्वत्राप्यहमेवात्र, जाताऽनर्थस्य हेतवे ॥ ९४ ॥ पुरा नाथ ! त्वमुत्तीर्णः सदैवापन्महार्णवात् । एतस्यामापदीदानीं, पुनः स्थास्यसि मध्यतः ॥ ९५ ॥ धृत्वा राजभटैः क्षिप्तश्चिताकाष्ठेषु वल्लभ ! | प्रज्वलितेऽनले विष्वग्, निर्या| स्यसि कथं कथम् ? ॥ ९६ ॥ एतस्त्वं किमिह स्वामिन्ममाथ मिलितः किमु ? । त्वयात्रैत्याहिना दष्टा, पापाहं जीविता
For Private & Personal Use Only
jainelibrary.org