________________
म. सु. ॥ ७६ ॥
Jain Education Inter
च किम् ? ॥ ९७ ॥ बहुप्रकारमित्यादिखिद्यमानाऽक्षिवारिभिः । दयिताय प्रयच्छन्ती, जलाञ्जलिमनारतम् ॥ ९८ ॥ यदि द्रक्ष्यामि भर्त्तारं करिष्ये भोजनं ततः । इति निश्चित्य सा तस्थौ, सर्वचेष्टाविवर्जिता ॥ ९९ ॥ ॥ युग्मम् ॥ कुमारेणापि धीरेण, संवीक्ष्येतस्ततो भुवम् । गुर्वी विरचयांचक्रे, स्थाने तत्रेप्सिते चिता ॥ ३०० ॥ दृष्ट्वा तस्य कुमारस्य, साहसं नागरो जनः । सम्भूयागत्य चात्यन्तं, दूनो भूपं व्यजिज्ञपत् ॥ १ ॥ अन्यायोऽयं यदेषोऽत्र, देव ! रक्षाभिषाद् गुणी । हन्यते पशुवत्सिद्ध:, परोपकृतिकर्मठः ॥ २ ॥ ततो वरामिमां बालामादा मादा स्म कर्हिचित् एनं तथापि जीवन्तं, मुञ्चास्मद्वचसा प्रभो ? ॥ ३ ॥ ततोऽभाणि नृपेणैषा, न गृह्णात्यपि नाम मे । वीक्षते सम्मुखं नैव, जीवत्यस्मिन्नरेश्वरे ॥ ४॥ ममेमां तु विना बालामात्मा तिष्ठति नो सुखम् । पतितः सङ्कटेऽमुष्मिन्, भवामि तदह कथम् ? ॥ ५ ॥ ततो जीवाभिधानेन, मन्त्रिणाऽभाणि निर्दयम् । अहो किञ्चिन्न वक्तव्यं वराको म्रियतामयम् ॥ ६ ॥ नरेश्वरोऽपि मन्त्री च, महापापावुभाविमौ । महिलामात्रकार्येण, नररत्नं हतो यतः ॥ ७ ॥ कुरुतोऽनर्थमेतौ यत्, दुर्मती क्षारदम्भतः । क्षार एवानयोर्मूर्ध्नि, निश्चितं तद्भविष्यति ॥ ८ ॥ इत्यन्योऽन्यं ब्रुवाणः स, लोकः स्वस्थानमीयिवान् । कुमारोऽपीष्टदेवानां चकार स्मरणं क्षणम् ॥ ९ ॥ हाहारवेण लोकानां, सार्द्धं सुभटवेष्टितः ।
For Private & Personal Use Only
म. का.
॥ ७६ ॥
jainelibrary.org