Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु. ॥८॥
दितं राज्यं, निष्प्रत्यूहमिदं कुरु ॥९७॥ सामन्ताद्यास्ततः प्रोचुः, कुरु स्वामिन्निजं वचः । अनयेनैष यत्साधुर्युक्तः म. का. कोपयितुं न हि ॥९८॥ ततो मलयसुन्दर्यामनुरागवशंवदः । नृपो दध्यावसौ सिद्धः, शक्तिमान् मन्त्रतन्त्रवित् ॥९९॥ एष बाह्यानि कार्याणि, साधयामास लीलया। कारयामि ततः खाङ्गे, किञ्चित्कार्य सुदुष्करम् ॥ ४०० ॥ करि-1 ध्येऽहं तथा नाङ्गं, यथाऽयं कारयिष्यति । पश्चादकृतकार्यस्तां, कथं याचिष्यते प्रियाम् ? ॥ १ ॥ एवं कृतेऽत्र मे किञ्चित्, विगानं न भविष्यति । ध्यात्वेत्युवाच हे सिद्धार्पयिष्यामि तव प्रियाम् ॥ २ ॥ किन्तु त्वं बहुसाम
Nस्तवासाध्यं न किञ्चन । तृतीयं कुरु कार्य तत्, पूर्व यन्मे हि मानितम् ॥ ३ ॥ पश्याम्यहं स्वनेत्राभ्यां, सर्वाङ्गं न तु पृष्ठकम् । तत्त्वं कुरु तथा वीक्षे, यथा तदपि मध्यवत् ॥ ४ ॥ क्षुद्रादेशानहो एष, वितरन्नैव तिष्ठति । ध्यायन्निति कुमारस्तु, साक्षेपमिदमब्रवीत् ॥ ५ ॥ नेक्षते कोऽपि पृष्ठं स्वमसग्राहस्तदेष किम् ? । स्वपृष्ठदृष्टौ ते. कीदृग् ?, कार्यसिद्धिनराधिप ! ॥ ६ ॥ ततः सिद्धो नरेन्द्रस्य, ग्रीवानाडी तथा बलात् । आचकर्षातिरोषेण, दन्तै- ८०॥ दन्तान्निपीडयन् ॥ ७ ॥ यथा भ्रान्त्वा मुखं जातं, घण्टास्थानेऽस्य तत्क्षणात् । मुखस्थाने पुनर्यन्त्रनरस्येव कृकाटिका ॥ ८॥ युग्मम् । विलोकय निजं पृष्ठं, सिध्यत्विष्टं नरेन्द्र !ते । इति जल्पति सिद्धे स, चुकोप सचिवो नवः ।
Jain Education in
For Private & Personel Use Only
lainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200