Book Title: Lokprakash
Author(s): Vinayvijay, 
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad

View full book text
Previous | Next

Page 534
________________ ३१९) । श्रीलोकभकाशे तृतीयः सर्गः ॥ सा० २३१J (४९७) मात्ततः ॥ ६॥ अद्धाक्षयाद्भवान्ताद्वा, पतत्यद्धाक्षयात्पुनः । पतन् पश्चानुपाऽसौ, याति यावत्प्रमत्तकम् ॥ ७ ॥ गुणस्थानद्वयं याति, कश्चित्ततोऽप्यधस्तनम् । कश्चित्सासादनभावं. प्राप्य मिथ्यात्वमप्यहो ॥८॥ पतितश्च भवे नास्मिन्, सिद्धये. दुत्कर्षतो वसेत् । देशोनपुद्गलपरावर्ताद्ध कोऽपि संसृतौ ।। ९ ॥ तथोक्तं महाभाष्ये ॥" जइ उवसंतकसाओ, लहइ अणतं पुणोवि पडिवायं । न हुभे वीससियो, थोवे वि कसायसेसंमि ॥१॥[विशे० भाष्य गाथा १३०९](यदि उपशान्तकषायः लभते अनन्तं पुनरपि प्रतिमासं । जैव अवता विश्वसितव्यं, स्तोकपि कषायशेषे॥१॥) ( सा० २२९ ) भवक्षयाद्यः पतति, आद्य एव क्षणे स तु। स- ण्यपि बन्धनादिकरणानि प्रवर्तयेत् ।।१०॥ बद्धायुरायुःक्षयतो, नियले श्रेणिगो यदि । अनुत्तरसुरेष्वेष, नियमेन तदोद्भवेत् ॥११।। तथोक्तं भाष्यवृत्तौ । “यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवी वा उपशान्तमोहोबा भूत्वा कालं करोति तदा नियमेनानुत्तरसुरेष्वेवोत्पद्यते” इति ( सा० २३०)। गुणस्थानस्यास्य प्रोक्का, स्थितिरेक क्षणं लघुः। अनुत्तरेषु बजतः, सा ज्ञेया जीवितक्षयात् ॥१२॥ कुर्यादुपशमश्रेणिमुत्कर्षादेकजन्मनि। द्वौ वारौ चतुरो वारांश्चाङ्गी संसारमावसन् ॥ १३ ॥ श्रेणिरेकैवैकभवे, भवेत्सिद्धान्तिनां मते । क्षपकोपशमश्रेण्योः, कर्मग्रन्थमते पुनः ॥ १४ ॥ कृतकोपशमश्रेणिः, क्षपकश्रेणिमाश्रयेत् । भवे तत्र द्विःकृतोपशमश्रेणिस्तु नैव ताम् ॥१५॥ इति कर्मग्रन्थलघुवृत्ती (सा० २३१) । इत्येकादशं ११ ॥ १ अणिप्रतिपतिनस्य तु कालकरणेऽनियमः, नानामनियन नागास्थानग. मनादिति [ पाठ पूर्तिः ] विशेषावश्यकभाष्यगत १३०४ गाथा वृत्ती.

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629