Book Title: Lokprakash
Author(s): Vinayvijay, 
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad

View full book text
Previous | Next

Page 574
________________ (8) ३० मुं) ॥ श्रीलोकप्रकाशे टतीयः सर्गः (सा० २००७-१८) संयमे वर्तमानस्य सर्वापि प्रमत्ताद्धा कालतः कियच्चिरं भवति ? मंडित ! एक जीवं प्रतोत्य जघन्येनैकं समयं, उत्कृष्टा देशोना पूर्वकोटी । नानाजीवान्प्रतीत्यसर्वाद्धा) अस्य वृत्तिः ॥ ' जह० एक्कं समयंति' कथं' ?, उच्यते, प्रमत्तसंयतप्रतिपत्तिसमयसमनन्तरमेव मरणात्, 'देसूणा पुव्वकोडित्ति, किल प्रत्येकमन्तमुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थाने, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, महांति चाप्रमत्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्त प्रमाणानां प्रमत्ताद्धानां सर्वासां मिलने देशोनपूर्वकोटीकालमानं भवति । अन्ये त्वाहुः ॥ अष्टवर्षोनां पूर्वकोटिं यावदुत्कर्षतः प्रम तता स्यात्, एवमप्रमत्तसूत्रमपि । नवरं, 'जह० अन्तोमुहुत्तं' ति, किलाप्रमत्ताद्धायां वर्त्तमानस्यान्तर्मुहर्त्तमध्ये मृत्युर्न भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमस उच्यते, प्रमादाभावात्, स चोपशमश्रेणिं प्रतिपद्यमानो मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते इति, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति ॥ (सा० १३७-३८) अर्थ- गुणस्थानोस काळ नियम- मिध्यात्वगुणस्थान काळधी ? अनादि-सांत, रसादि - सान्त, अने अनादि अनंत छे, परन्तु सादि अनंत संभवतु नथी. ॥ ८८ ॥ यो प्रथम कोण वखत सम्यक्त्व नहिं पामेला भव्य जीवोने पहेलो काळ (अनादिसान्त) होय है, अने सम्यक्त्व पामीने पुनः मिध्यात्वे गयेला जीवोने बीजो काळ ( सादि सान्त ) होय के, ॥ ८९ ॥ अने सदाकाळ मिध्यात्वमां वर्तवाचाळा अभव्यजीवोने त्रीजो काळ ( अनादि अनन्त ) छे, अने मिध्यात्वनी सादि थपाबाद अनंतकाळनो असंभव होवाथी चोथो काळ सादि अनन्त ) असंभवित छे १ सम्यक्त्व पाम्या पछी पण सम्यकृत्य पतित यह मिथ्यात्वे जाय तो उत्कृष्ट रहे तो ते मिध्यात्व किंचिम्म्यून अधपुर परावतं प्रमाण अनन्तकाळ सुधी रछे, पण छेडा रहित अनन्तकाळ ग्रहण करवाना है. जेथी असंभव को छे.

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629