Book Title: Lokprakash
Author(s): Vinayvijay,
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad
View full book text
________________
३१) ॥ श्रीलोकमकाशे तृतीयः सर्गः ॥ (सा० २४२) (८१) असत्य छे, अने बे स्वभाववाळी ( मोक्षमार्गने कंइक आराधवावाळी अने कंडक विराघवावाळी ) ने बीजी (सत्यासत्य) भाषा छ, अने (मोक्षमार्गने ) न आराधवा वाळी के न विराधना वाळी एवी जे भाषा ते अन्त्यभेदवाळी (अमत्याऽमपा) भाषा छे. ॥ ५८ ॥ कधु के के–“अहिं मत्य पटले सबने हितकारी, अने सत् एटले मुनिमो-गुणो-अथवा पदार्थों जाणवा. ( ने प्रणेने जे हितकारी ते सत्य ) अने नेथी विपरीन ते असत्य, अने जे उभयस्वभाव पाळी होय ते मिश्र, अने जे भाषा एत्रणेने विषे नहि अधिकृत थयेली (अप्राम) होय परन्तु केवळ शब्दज होय ते असल्याऽमृषा जाणवी. " ॥१॥
__तत्र सत्या दशविधा, प्रज्ञप्ता परमर्षिभिः । एभिः प्रकारैर्दशभिर्वदन्न स्याहिराधकः ॥५९॥ तथाऽऽहुः ।। "जणवय १ सम्मय २ ठवणा ३ नाम ४ रूचे ५ पहुचसच्चे ६ अ । वबहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे १० अ ॥ १ ॥" [ जनपदसंमतस्थापनानामरूपप्रतीत्यसत्यं च । व्यवहारभावयोगे दशमं औपम्यसत्यं च ] ( सा० २४२ ) तस्मिस्तस्मिन् जनपदे, वचोऽर्थप्रतिपत्तिकृत् । सत्यं जानपद पिच्चं, कोकणादौ यथा पयः ॥ ६ ॥ भवेत्संमतसत्यं तद, य. सर्वजनसंमतम् । यथाऽन्येषां पङ्कजत्वेऽप्यरविन्दं हि पङ्कजम् ॥६१ ॥ तद्भवेत्स्थापनासत्य, स्थापितं तत्प्रतीतिकृत् । यथेककः पुरो विन्दुहृययुक्तः शतं भवेत् ॥६२॥अहंदादिविकल्पेन, कर्म लेप्यादिकं हि यत् । स्थाप्यते तदपि प्राज्ञैः, स्थापनासत्यमीरितम् ।। ६३ ॥ यद्यस्य निर्मितं नाम, नामसत्यं तु तद्भवेत् । अवर्धयन्नपि कुलं, यथा स्यात्कुलबद्धनः ॥६४ ॥ तत्तद्वेषाद्युपादानाद्रपसत्यं भवेदिह । यथाऽऽत्तमुनिनेपथ्यो. दा. म्भिकोऽप्युच्यते मुनिः ॥६५॥ वस्त्वन्तरं प्रतीत्य स्याहीर्घताहस्वतादिकम् । यदेकत्र तत्प्रतीत्यसत्यमुक्तं जिनेश्वरैः ॥६६॥

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629