Book Title: Lokprakash
Author(s): Vinayvijay, 
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad

View full book text
Previous | Next

Page 627
________________ " ur D (५९०) ॥ योगदारे भाषामेदस्वरूपनिरूपणम् ॥ (हार, काययोग ७ १ औदारिकमिश्र फाययोग | ४ वैक्रिय काय. ५ २ औदारिक काय आहारकमिश्र काय ६ आहारक काय० ३ वैक्रियमिश्र काय. | ७ तैजसकामण काय के के जीवाः कियन्तः स्युरितिदृष्टान्तपूर्वकम् । निरूपणं यत्तन्मानमित्यत्र परिकीर्तितम् ॥८।। ३२ । परस्परं कतिपयसजातीयव्यपेक्षया । वक्ष्यते याऽल्पबहुता, साऽत्र ज्ञेया कनीयसी ॥ ९ ॥ ३३ । भूयांसो दिशि कस्यां के, जीवाः कस्यां च केऽल्पकाः । एवरूपाऽल्पबहुता, विज्ञेया दिगपेक्षया ॥१०॥३४ । प्राप्य पृथ्व्यादित्वमङ्गी, जघन्योत्कर्षतः पुनः । कालेन यावताऽऽप्नोति, तद्भावं स्यात्तदन्तरम् ॥ ११ ॥ ३५ । विवक्षितभवात्तुल्येऽतुल्ये च यद्भवान्तरे । गत्वा भूयोऽपि तत्रैव, यथासंभवमागतिः ॥ १२ ॥ जघन्यादुत्कर्षतश्च, वारानेतावतो भवेत् । इत्यादि यत्रोच्यतेऽसौ, भवसंवेध उच्यते ॥ १३॥ ३६ । सर्वजातोयजीवानां, परस्परव्यपेक्षया । वक्ष्यते याऽल्पबहुता, महाल्पवहुताऽत्र सा ॥ १४ ॥ ३७ । भवतु सुगम द्वारेभिः सदा- --- गमशोभनेनगरमिव सश्रीकं जीवास्तिकायनिरूपणम् । विमलमनसां चेतांसोह प्रविश्य परां मुदं, दधतु विविधैरथैर्व्यक्ती. कृतेश्च पदे पदे ॥१५॥ हरिणी ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गों निगलितार्थसार्थसुभगः पूर्णस्तृतोयः सुखम् ॥ १६ ॥ ॥ इति श्रोलोकप्रकाशे तृतीयः सगः समाप्तः ।।

Loading...

Page Navigation
1 ... 625 626 627 628 629