Book Title: Lokprakash
Author(s): Vinayvijay, 
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad

View full book text
Previous | Next

Page 550
________________ ३१९ ) ॥ श्रीलोकभकाशे तृतीयः सर्गः ॥ (सा० २३३) (५१३) होय छे, परन्तु कर्मग्रंधने मते ॥ १४ ॥ करी छ एकवार उपशमणि जेणे तेवो जीव क्षपकश्रेणि करी पाके ( एकवार उपशमणि करनार जीव वेज भत्रमा क्ष. पकश्रेणि अङ्गीकार करे नो ने भवमां वे श्रेणि करी कवाय ). पण एकन भवमा ये वार करी छ उपशमणि जेणे ने सपकणि तो न ज करे. ॥ १५ ॥ ए प्रमाणे कर्मग्रन्थनी लघुवृत्तिमां का छे. ए प्रमाणे ११ मुं उपशान्त. मोह गुणस्थान को. ॥ ११ ॥ हारे पार, गणारभानक कुते हे. क्षीणाः कषाया यस्य स्युः, स स्यात् क्षीणकषायकः । वीतरागश्छद्मस्थश्च, गुणस्थानं यदस्य तत् ॥१६।। क्षीणकपायच्छद्मस्थवीतरागाह्वयं भवेत् । गुणस्थानं केवलिवद्रङ्गाधिगमगोपुरम् ॥ १७ ॥ तत्र च ॥ श्रेष्ठसंहननो वर्षाष्टकाधिकरया नरः । सद्ध्यानः क्षपकश्रेणिमप्रमादः प्रपद्यते ॥ १८ ॥ तथोक्तं कर्मग्रन्थलघुवृत्तौ ॥ "क्षपकश्रेणिप्रतिपन्नो मनुष्यो वर्षाप्टकोपरिवर्ती अविरतादीनामन्यतमो. ऽत्यन्तशुद्धपरिणाम उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि, केचन धर्मध्यानोपगत इत्याहुः । (सा० २३२) विशेषावश्यकवृत्तौ च "'पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्रविरतादयो धर्मध्यानोपगता” इति निर्णयः ।। ( सा० २३३) तत्क्रमश्चायं ॥ स तुर्यादिगुणस्थानचतुष्कान्यतऽन्तयेत् । अन्तर्मुहर्तायुगपत् , प्रागनन्तानुबन्धिनः ॥ १९ ॥ ततः कमेण मिथ्यात्वं, मिश्रं सम्यक्त्वमन्तयेत् । उच्यते कृतकरणः, क्षीणेऽस्मिन् सप्तके च सः ॥ २० ॥ वद्धायुः क्षपकश्रेण्यारम्भ इह आपकणिप्रतिपन्नोत्तमसंहननोऽधिरतदेशषिरतप्रमताप्रमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र ( इति पाठपतिः ) विशेषाभाष्य गाया १३२३ पृत्ती

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629