________________
३१९) । श्रीलोकभकाशे तृतीयः सर्गः ॥ सा० २३१J (४९७) मात्ततः ॥ ६॥ अद्धाक्षयाद्भवान्ताद्वा, पतत्यद्धाक्षयात्पुनः । पतन् पश्चानुपाऽसौ, याति यावत्प्रमत्तकम् ॥ ७ ॥ गुणस्थानद्वयं याति, कश्चित्ततोऽप्यधस्तनम् । कश्चित्सासादनभावं. प्राप्य मिथ्यात्वमप्यहो ॥८॥ पतितश्च भवे नास्मिन्, सिद्धये. दुत्कर्षतो वसेत् । देशोनपुद्गलपरावर्ताद्ध कोऽपि संसृतौ ।। ९ ॥ तथोक्तं महाभाष्ये ॥" जइ उवसंतकसाओ, लहइ अणतं पुणोवि पडिवायं । न हुभे वीससियो, थोवे वि कसायसेसंमि ॥१॥[विशे० भाष्य गाथा १३०९](यदि उपशान्तकषायः लभते अनन्तं पुनरपि प्रतिमासं । जैव अवता विश्वसितव्यं, स्तोकपि कषायशेषे॥१॥) ( सा० २२९ ) भवक्षयाद्यः पतति, आद्य एव क्षणे स तु। स- ण्यपि बन्धनादिकरणानि प्रवर्तयेत् ।।१०॥ बद्धायुरायुःक्षयतो, नियले श्रेणिगो यदि । अनुत्तरसुरेष्वेष, नियमेन तदोद्भवेत् ॥११।। तथोक्तं भाष्यवृत्तौ । “यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवी वा उपशान्तमोहोबा भूत्वा कालं करोति तदा नियमेनानुत्तरसुरेष्वेवोत्पद्यते” इति ( सा० २३०)। गुणस्थानस्यास्य प्रोक्का, स्थितिरेक क्षणं लघुः। अनुत्तरेषु बजतः, सा ज्ञेया जीवितक्षयात् ॥१२॥ कुर्यादुपशमश्रेणिमुत्कर्षादेकजन्मनि। द्वौ वारौ चतुरो वारांश्चाङ्गी संसारमावसन् ॥ १३ ॥ श्रेणिरेकैवैकभवे, भवेत्सिद्धान्तिनां मते । क्षपकोपशमश्रेण्योः, कर्मग्रन्थमते पुनः ॥ १४ ॥ कृतकोपशमश्रेणिः, क्षपकश्रेणिमाश्रयेत् । भवे तत्र द्विःकृतोपशमश्रेणिस्तु नैव ताम् ॥१५॥ इति कर्मग्रन्थलघुवृत्ती (सा० २३१) । इत्येकादशं ११ ॥
१ अणिप्रतिपतिनस्य तु कालकरणेऽनियमः, नानामनियन नागास्थानग. मनादिति [ पाठ पूर्तिः ] विशेषावश्यकभाष्यगत १३०४ गाथा वृत्ती.