________________
(४९६) ॥ गुणस्थानधार दशमैकादगुणस्थानस्वरूपवर्णनम् ॥ द्विार ए प्रमाणे नवमुं अनिवृत्ति बादर संपराय गुणस्थानक कधू । २।। जे जीवने । कीहीरूप करेलो लोभकषायोदयरूप सूक्ष्मकपाय गर्ने छ ते जीव सूक्ष्मसंपराय कहेवाय छे । आ जीव पण क्षपक अने उपशमक एम चे प्रकारनो के अने तेनुं जे गुणस्थान ने सूक्ष्म संपराय नामनु कहेलु छ । ९५-१६ ॥ र प्रमाणे दशमुं सूक्ष्मसंपराय गुणस्थान की ॥ १० ॥
यनोपशमिता विद्यमाना अपि कषायकाः। नीता विपाकप्रदेशोदयादीनामयोग्यताम् ।। ९७ ॥ उपशान्तकषायस्य. वी. तरागस्य तस्य यत् । छद्मस्थस्य गुणस्थानं, तदाख्यातं तदाख्यया ।। ९८ ।। असौ युपशमश्रेण्यारम्भेऽनन्तानुवन्धिनः । कपायान द्रागविरतो, देशेन विरतोऽथवा ॥ २९ ॥ प्रमत्तो वाऽप्रमत्तः सन् , शमयित्वा ततः परम् । दर्शनमोहत्रितयं, शमयेदथ शुद्धधीः॥१२००। कर्मग्रन्थावचरौ तु इहोपशमश्रेणिकृदप्रमत्तय- . तिरेव,केचिदाचार्या अविरतदेशविरतप्रमत्ताप्रमत्तयतीनामन्यतम इत्याहुरिति दृश्यते।(सा०२२७)श्रयन्त्युपशमश्रेणिमाद्यं संहननत्रयम् । दधाना नार्धनाराचादिके संहननत्रये ॥१॥तथोक्तं"उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुह्यते” इति कर्मस्तववृत्तौ। (सा०२२८) परिवृत्तिशतान कृत्वाऽसौ प्रमत्ताप्रमत्तयोः । गत्वा चापूर्वकरणगुणस्थानं ततः परम् ॥२॥ क्लीबस्त्रीवेदी हास्यादिषट्के पुंवेदमप्यथ । क्रमात्प्रत्याख्यानाप्रत्याख्यानसंज्वलनाः क्रुधः ॥३॥ तथैव त्रिविधं मानं, मायां च त्रिविधा तथा । द्वितीयतृतीयौ लोभी, विंशतिं प्रकृतीरिमाः ॥ ४ ॥ शमयित्वा गु. णस्थाने, नवम दशमे ततः । शमी संज्वलन लोभ, शमयत्यतिदुर्जयम् ।। ५ ।। उपशमश्रेणिस्थापना ॥ एक क्षणं जघन्येनोत्कर्षेणान्तर्मुहर्तकम् । उपशान्तकषायः स्यादृषं च निय