Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 83
________________ 64 आप [च] यो पाहिनी प्रातः स्वनमस्वनसूचितम् । तत्पुरः स तदर्थं व [च] शास्त्रदृढ [दृष्टं] जगौ गुरु [:] ॥१५॥ जैनशासनपाथोधि कौस्तुभः संभवी सुतः । तेच [[]वकृतो यस्य देवा अपि मुत्ततः ॥ १६॥ श्रीवीतरागविवी[बिम्बा]नां प्रतिष्ठादोहदं दधौ ...... तस्याथ पक्षमे वर्षे वर्षीय इवाभवत् । मतिः सरुशुश्रूषाविधी विधुरितैनसः ॥ २५ ॥ अस्य [न्य]दा मोढचैत्यान्तः प्रभूणां चैत्यवदनम् । कुर्वतां पाहिनी प्रायात् म[स]पुत्रा तत्र पुण्यभूः ॥ २६ ॥ ra[च] प्रादक्षिण्यं दस्वा यावर्क [त्कुर्यात् ] स्तुतिं जिने । चङ्गदेवो निषद्यायां तावन्नि [न्य] वि[वी] विशद्नुः [गुरोः ] ॥ २७ ॥ स्मरसि त्वं महास्वमं यं तद्दाल्योकयिष्यसि [लोकवत्यसि ] । तस्याभिज्ञानानमीक्षस्व स्वयं पुत्रेण ते कृतम् ॥ २८ ॥ इत्युक्त्वा गुरुभिः पुत्रः सधनदेन नन्दनः [संघानन्दविवर्धनः ?] | कल्पवृक्ष इवाप्रार्थि स जनन्या [:] समीपतः ॥ २९ ॥ सा प्राह प्राध्यतामस्य पिता युक्तमिदं ननु । ते वदीयाननुज्ञाबा भीताः किमपि नाभ्यः ॥ ३० ॥ अलावा गुरोर्वाच][1]माचारस्थितया तया । दूनयापि सुतस्नेहादात स्थ[स्व] प्रसंस्मृतेः ॥ ३१ ॥ तमादाय स्तम्भत् [T]र्थे जग्मुः श्रीपार्श्वमन्दिरे । माघे तिचतुर्दश्यां माझे धि ] ये शते ने] दिने ॥ ३२ ॥ [f]ष्ण्ये तथाष्टमे धर्मस्थिते चन्द्रे वृषोपगे । लग्ने वृस्यतौनु (?) स्थितयो [:] सूर्यभौमयोः ॥ ३३ ॥ श्रीमानुदयनलस्य दीक्षोत्सवमकारयत् । सोमचन्द्र इति ख्यातं नाम् [ मा ] स्य गुरवो ददुः ॥ ३४ ॥ Tha verses already givon by Klatt, Indian Antiquary Vol. XII, p. 254, Note 55, which enumerate the most important events in Hemacandra's life, are: शरवेदेश्वरे ११४५ वर्षे कार्त्तिके पूर्णिमानिशि । जन्माभवत् प्रभोयमबाणशम्भौ ११५० व्रतं तथा ॥ ८५२ ॥ Jain Education International [] धरे १६६ सूरिप्रतिष्ठा [ष्ठा] समजायत । नन्दवरवी १२२९ ववसानमभवत् प्रभोः ॥ ८५३ ॥ 14. In the Prabodhaeintamani, Meruturigs makes (p. 207) Mantrin Udayann relate tha story of Hemacandra's youth in the following manner: 1 अन्यदा श्रीहेमचन्द्र लोकोरिगुणैरपहृतहृदयो नृपतिमंश्रिध्युदयनमिति पच्छ । यदीदृक्षं पुरुषरखं समस्तवंशावतंसे वंशे देशे च समस्तपुण्यप्रवेशिनि निःशेषगुणाकारे नगरे च कस्मिन् समुत्पनमिति । नृपादेशादनु स मनी जन्मप्रभृति तचरित्रं पवित्रमित्थमाह । अर्धाष्टमनामनि देशे धन्धुकाभिधाने नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी । सतीजनमातल्लिका जिनशासनदेवीव तत्सधर्मचारिणी शरीरिणीव श्रीः पाहिणीनाम्नी । चामुण्डगोत्रजयोराद्याक्षरेणाङ्कितनामा तयोः पुत्रश्वाङ्गदेवः समजनि । स चाष्टवर्षदेश्यः श्रीदेवचन्द्राचार्येषु श्रीपत्तनात्प्रस्थितेषु धन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणाय प्राप्तेषु सिंहासनस्थिततदीयनिषद्याचा उपरि सक्योभिः शिशुभिः समं रममाणः सहसा निषसाद तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि निरीक्ष्य । अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमश्रक्रवर्ती। यदि वणिग्विप्रकुले जातस्तदा महामात्यः । चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव सुर्वे युगेऽपि कृतयुगमवतारयति । स आचार्य इति विचार्य तनगरवास्तन्येभ्यवहारिभिः समं तहिप्सचा चाधिगमाय तमिश्राचिणे प्रामान्तरभाजिपाविवेकिन्वा स्वागतादिभिः परितोषितः श्रीसंघवपुत्रं याचितुमिहागत इति व्याहरन्। ar सा हर्षाणि मुञ्चन्ती स्वं रत्नगर्भ मन्यमाना । श्रीसंघस्तीर्थकृतां मान्यः स मत्पुत्रं याचत इति हर्षास्पदे विषादः । यत For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124