Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 107
________________ 88 साधारणस्त्रीन परं स सुधीर्वर्जयिष्यति । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यति ॥ ६ ॥ मुनेस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोन्येषामपि बोधिं प्रदास्यति ॥ ६१॥ येहध[]मद्विपः षः] केपि पाण्डुरङ्गद्विजादयः। तेपि तस्याज्ञया गर्भश्रावका इव भाविनः ॥ ६२ ॥ अपूजितेषु चैत्येषु गुरुचव प्रणतेषु च।। न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकवतः ॥ ६३ ॥ अपुत्रमृतपुंसां स द्रविणं न ग्रहीष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ॥ ६४ ॥ पाण्डुप्रभृतिभिरपि या त्यक्ता मृगया न हि । स स्वयं त्यक्ष्यति जनः सवॉपि च तदाज्ञया ॥६५॥ हिंसानिषेधके तस्मिन् दूरेस्तु मृगयादिकम् । अपि मत्कुणयूकादीन् नान्त्यजोपि हनिष्यति ॥ ६६ ॥ तस्मिन् निषिद्धपापर्वावरण्ये मृगजातयः । सदाप्यविघ्नरोमन्था भाविन्यो गोष्ठधेनुवत् ॥ ६७ ॥ जलचरस्थलचरखग[खेचराणां स देहिनाम् । रक्षिष्यति सदामारि शासने पाकशासनम्नः ॥ ६८॥ ये वा[चा]जन्मापि मांसादास्ते मांसम्य[स्य] कथामपि । दुःस्वममिव तस्याज्ञावशान् नेष्यन्ति विस्मृतिम् ॥ ६९ ॥ दशान परित्यक्तं यत्पुरा श्रावकैरपि । तन्मद्यमनवद्यात्मा स सर्वत्र निरोत्स्यति ॥ ७॥ स तथा मद्यसंधानं निरोत्स्यति महीतले। न यथा मद्यभाण्डानि घटयिष्यति चक्रयपि ॥७१ ॥ मद्यपान[नां] सदा मद्यव्यसनक्षीणसंपदाम् । सदाशात्यक्तमद्यानां प्रभविष्यन्ति संपदः ॥ २॥ नलादिभिरपि क्षमापैथुतं त्यक्तं न यत्पुरा। तस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति ॥ ७३॥ . पारावतपणक्रीडाकुर्कुक्कटयोधनान्यपि। न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ॥ ७४ ॥ प्रायेण स प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां जिनायतनमण्डिताम् ॥ ७५ ॥ प्रतिग्राम प्रतिपुरमासमुद्रं महीतले । रथयात्रोत्सव सोहप्रप्रतिमानं करिष्यति ॥ ७६ ॥ दायंदायं द्रविणानि विरचय्यानृणं जगत् । अङ्कयिष्यति मेदिन्यां स संवत्सरमात्मनः ॥ ७७ ॥ प्रतिमाम्पाशु[पांसु]गुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसङ्गे तु गुरोर्मुखात् ॥ ७८॥ पांशुम स्थलं खानयित्वा प्रतिमा विश्वपावि[व]नीम् । आनेष्यामीति स तदा करिष्यति मनोरथम् ॥ ७९ ॥ तदेव तदैत मनमुत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमां हस्तगामिनीम् ॥८॥ ततो गुरुमनुज्ञाप्य नियोज्यायुक्तपौरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् ॥॥८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124