Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 93
________________ 74 पाद ५ ( अनुष्टुभ् )। प्राबृड् जातेति हे भूपा मा म त्यजत काननम् । हरिः शेतेत्र नन्वेष मूलराजमहापतिः ॥५॥ पाद ६ (अनुष्टुभ् )। मूलार्कः श्रूयते शास्त्रे सर्वाकल्याणकारणम् । अधूना मूलराजस्तु चित्रं लोकेषु गीयते ॥ ६ ॥ पाद ७ ( अनुष्टुभ् )। मूलराजासिधारायौं निमग्ने ये महीभुजाः । उन्मजन्तो विलोक्यन्ते स्वर्गगङ्गाजलेषु ते ॥ ७ ॥ पाद ८ ( उपजाति)। " श्रीमूलराजक्षितिपश्यबाहुबिभर्ति पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः ॥ ८ ॥ पाद ९ (अनुष्टुभ् )। असंरब्धा अपि चिरं दुस्सहा वैरिभूभृतां । चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः ॥ ९ ॥ पाद १० (अनुष्टुभ् )। श्रीमद्वल्लभराजस्य प्रतापः कोपि दुस्सहः । प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ १० ॥ पाद ११ ( अनुष्टुभ् )। श्रीदुर्लभेशद्युमणे: पादास्तुष्टुविरेन कैः । लुलद्भिर्मेदिनीपालैालखिल्यैरिवाग्रतः ॥११॥ पाद १२ (अनुष्टुभ् )। प्रतापतपनः कोपि मौलराजेनवोभवत् । रिपुस्त्रीमुखपमानां न सेहे यः किल श्रियम् ॥ १२ ।। पाद १३ (अनुष्टुभ् )। कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् । अङ्गेषु विलसन् भूमेर्भर्ताभूद् भीमभूपतिः ॥ १३ ॥ पाद १४ (अनुष्टुभ् )। श्रीभीमपृतनोत्खातरजोभिरिभूभुजाम् ।। अहो चित्रमवर्धन्त ललाटे जलबिन्दवः ॥ १४ ॥ पाद १५ ( अनुष्टुभ् )। कर्णं च सिन्धुराजं च निर्जित्य युधि दुर्जयम् । श्रीभीमेनाधुना चक्रे महाभारतमन्यथा ॥ १५ ॥ पाद १६ (उपजाति)। दुर्योधनोर्वीपतिजैत्रबाहुहीतचेदीशकरोवतीर्णः। १. सर्वक MSS. २. So according to K. R. Probably the last Pada stood originally after the first one. %. So according to the MS. of Elph. Coll. (K.). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124