Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 91
________________ Jain Education International 72 ततो मूर्त्यन्तरस्येव मदीयस्यास्य हेतवे । तप्प [ संतर्प्य ] प्रेष्यता [ तां ] प्रेध्यवर्गः [ र्गं ] पुस्तकसंचयं [ यः ] ॥ ९२ [ ९१] ततः सत्कृत्य तान् सम्यग् भारतीसचिवालंसन् [ वाः समम् ] । पुस्तकान्यर्पयामासुः [ ]पुश्चोत्मा [ सा ]हपडि [ विड ]तम् ॥ ९३ [ ९२] अचिरान्नगरं स्वीयं प्रापुः दे [ दें ]वीप्रमादिताः [ सादतः ] । हर्षप्रकर्षसम्पन्नपुलकाङ्करपूरिताः ॥ ९४ [ ९३ ] सर्व [ ] विज्ञापयामासुर्भूपालाय गिरोदिता [ तम् ] । निष्ट [ दृष्टं ] प्रभौ हेमचन्द्रे [ परि ]तोषमहादरम् ॥ ९५ [१४] इत्याकर्ण्य चमत्कारं धारयन् वसुधाधिपः । उवाच धन्यो मद्देशो ( ह ) [ मान्यो ] यत्रेदृशः कृती ॥ ९६ [ ९५ ] श्री हेमसूरयोप्य त्रालोक्य व्याकरणव्रजम् । शास्त्रं चत्r [ ]र नवं श्रीमत् सिद्धाख्यमद्भुतम् ॥ ९७ [ ९६ ] द्वात्रिंशत्पाद संपूर्णमष्टाध्याय मुणादिस [म]त् । धातुपारायणा [ ]पेतंरगलि [ सह- लि ]ङ्गानुशासनम् ॥ ९८ [१७] सूत्रसद्वृत्तिमन् नाममालानेकार्थसुंदरा [] सुन्दरम् ] । मौलिं लक्षणशास्त्रेषु विश्वविद्वद्भिरादृतः [ तम् ] ॥ ९९ [ ९८ ] त्रिभिविशेषकम् ॥ आदौ विस्तीर्णशास्त्राणि न हि पाठ्यानि सर्वतः । भाषा सकलेनापि पुमर्थयवलनानि तत् ( ? ) ॥ १०० [ ९९ ] संकीर्णानि व[च] दुर्बोधदोषस्थानानि कानिचित् । एतत्प्रमाणितं तस्माद्विभक्ति [ विद्वद्भि ]रधुनातनैः ॥ १०१ [ १०० ] श्रीमूलराजप्रभृतिराजपूर्वज [ भू ]भृताम् । वर्णवर्णन[ नं ] सम्बन्धं पादान्ते श्लोक [ एक ]कं [ कः ] ॥ १०२ [ १०१ ] तच्चतुष्कं च सर्वान्ते श्लोक [ के ]त्रिंशद्भिद्भुता । पञ्चाधिकै [ कैः ] प्रशस्तिश्च विहिता विहितैस्त [ तः ] ॥ १०३ [ १०२ ] युग्मम् ॥ राजःपुर [जगुरु ] पुरोगैश्च विद्वद्भिर्वाचितं ततः । चक्रे वर्षत्रयर्षेव [ त्रयेणैव ] राज्ञा पुस्तकलेखनो [ नम् ] ॥ १०४ [ १०३] राजादेशान्नियुक्तैश्च सर्वस्थानेभ्य [ उ ] द्यतैः । दावाहूवसञ्चके [ समाहूयत पत्तने ] लेखकानां शतन्त्रयम् ॥ १०५ [ १०४ ] पुस्तकाः समलेख्यन्त सर्वदर्शनिनां ततः । प्रत्येकमेवादीयन्ताध्येतृणामुद्यमस्पृशाम् ॥ १०६ [ १०५ ] विशेषकम् ॥ 'अङ्ग-वङ्ग- कलिङ्गेषु लाट- कर्णाट-कुङ्कणे । महाराष्ट्रसुराष्ट्रा[] वछे[ त्से ] कच्छे च मालवे ॥ १०७ [ १०६ ] सिन्धुसौवीरनेपाले पारासीक मुरुण्डयोः । गङ्गापारे हरिद्वारे कासि-वे [ चे ]दि-गयासु च ॥ १०८ [१०७ ] कु (ह) रुक्षेत्रे कन्यकुजे गौड श्रीकामरूपयोः । सपादलक्षवज्जालन्धरे च खसमध्यतः ॥ १०९ [ १०८] fi[ सं ]हलेथ महाबोधे चौडे मालवकौशिके । [इ]त्यादिविश्वदेशेषु शास्त्रं व्या[ व्य ]स्तार्थत स्फुटम् ॥ ११० [१९] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124