Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
ZI
श्रीसिद्धचन्द्राभिधान [ ने] शब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ॥ २५३ ॥ तथाहि ।
Jain Education International
यदि नाम चन्द्र [] नाजेष्यद् देवसूरिमिरचिः । कटिपरिधानमधास्यत् कतमः श्वेताम्बरो जगति ॥ २५४ ॥
The verse looks as though it were written to illustrate the use of the Conditional. Kielhorn informs me that it is not to be found in the Commentary to the Grammar.
31. Prabhavakacaritra XII, 74-115:
अन्यदावन्तिकोशीय पुस्तकेषु नियुक्त [क्त ] कैः । दश्यमानेषु भूपेन [ मात्रै ]क्षि लक्षणपुस्तकम् ॥ ७४ ॥ किमेतदिति पप्रच्छ स्वामी ते व्यजिज्ञापन् । भोजव्याकरणं [[]] शब्दशास्त्रप्रवर्तने ॥ ७५ ॥
[ सौ ] हि मालवाधीशो विद्वच्चक्रशिरोमणिः । शब्दालङ्कारदेवज्ञताशास्त्राणि निर्ममे ॥ ७६ ॥ चिकित्साराजसिद्धान्तरम् [ स ] वास्तू ( त ) दयानि च । [ of ] कशाकुनिकाध्यात्मस्वम सामुद्विकाण्यपि ॥ ७७ ॥ प्रन्यानिमित्तम्याख्यानमचूडामणीनिह । विवृति [f] वाम [ चार्थस ]द्भावेर्थशास्त्रमेघमालयोः ॥ ७८ ॥ भूपालप्यवदत् किं नामरको शाखपद्धतिः ।
विद्वान् कोपि कथं नास्ति देशे विश्वेपि ( 1 ) गूर्जरे ॥ ८० [ ७९ ] सर्वे सम्भूय विद्वांसो हेमचन्द्र व्यलोकयन् ।
महाभक्त्या राज्ञासावभ्यर्च्य प्रार्थि[ तस्ततः ] ॥ ८१ [ ८० ] शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् ।
पूरयस्व महर्षे त्वं विना त्वामत्र कः प्रभुः ॥ ८२ [ ८१ ]
संक्षिप्तश्च प्रवृत्तोयं म[ स ] मयेस्मिन् कलापकः ।
लक्षण [ णे ] तत्र निष्पत्तिः शब्दाना [] नां ] नास्ति तादृशी ॥। ८३ [ ८२ ] पाणिनि [ ने ]र्लक्षणं वेदस्याङ्गनित्यब्रवन् द्विजः ।
11 28 11
य ( : )शो मम तव ख्यातिः पुण्यं च मुनिनायक [ : ] विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥ ८५ [ ८४ ]
( काः ) कार्येषु नः किलोक्तिः वा [ : ] स्मारणाये [ ]व केवलम् ॥ ८६ [ ८५ ] परं स्याकरणान्यष्टौ वर्तन्ते पुस्तकानि च ।
तेषां श्रीभारतीदेवीकोश एवास्तिता ध्रुवम् ॥ ८७ [ ८६] आनाययतु काश्मीरदेशात्तानि स्वमानुषिः [ षैः ] | महाराजो यथा सम्यक् शब्दशास्त्रं प्रतन्यते ॥ ८८ [ ८७ ] इति तस्योत्तमाकर्ण्य ततक्ष (रक्षणादेव भूपतिः । प्रधानपुरुषान् प्रैषीद् वाग्देवीदेशमध्यतः ॥ ८९ [ ८८ ] प्रवरारूयपुरे तत्र मातले देवतां गिरम् ।
[च]न्दनादिभिर[व] ] : पावनस्तयैः ॥ ९० [s] समादिक्षभूत्स्तु [ क्षत् तु तैस्तु ]ष्टा निजाधिष्टा [ ष्ठा ] यकान् गिरा । मम प्रसादचितः श्रीहेमचन्द्रः सिठाम्बरः [ श्रेताम्बरः ] ९१ [१०]
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124