Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 95
________________ 76 पाद २७ (मालिनी)। अयमवनिपतीन्दो मालवेन्द्रावरोध.. स्तनकलशपवित्रं पलवल्ली लुनातु । कथमखिलमहीभृन्मौलिमाणिक्यभेदे घटयति पटिमानं भग्नधारस्तवासिः ॥ २७ ॥ पाद २८ (मालिनी)। क्षितिधर भवदीयः क्षीरधारावल: रिपुविजययशोभिः श्वेत एवासिदण्डः। . किमुत कवलितैस्तैः कजलैर्मालवीनां परिणतमहिमानं कालिमानं तनोति ॥२८॥ पाद २९ ( शार्दूलविक्रीडित )। यत् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप क्रीतं वैरिकुलात्वया किल दलत्कुन्दावदातं यशः । भान्त्वा त्रीणि जगन्ति खेदविवशं तन् मालवीनां व्यधाद् आपापडी स्तनमण्डले च धवले गण्डस्थलेवस्थितिम् ॥ २९॥ पाद ३० (उपेन्द्रवज्रा)। द्विषत्युरक्षोदविनोदहेतोर्भवादवामस्य भवद्धजस्य । अयं विशेषो भुवनैकवीर परं न यत् काममपाकरोति ॥ ३०॥ पाद ३१ (शार्दूलविक्रीडित)। ऊर्च स्वर्गनिकेतनादपि तले पातालमूलादपि त्वत्कीर्तिभ्रमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजितः ॥३१॥ पाद ३२ ( वसन्ततिलका)। आसीद्विशांपतिरमुद्रचतुःसमुद्र मुदाङ्कितक्षितिभरक्षमबाहुदण्डः। श्रीमूलराज इति दुर्धरवैरिकुम्भि कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ ३२॥ तस्यान्वये समजनि प्रबलप्रताप तिग्मद्युतिः क्षीतिपतिर्जयसिंहदेवः। येन स्ववंशसवितर्यपरं सुधांशौ - श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ ३३ ॥ सम्यग् निषेव्य चतुरश्चतुरोप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चिम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः ॥ ३४ ॥ तेनातिविस्तृतदुरागमविप्रकीर्णा शब्दानुशासनसमूहकदार्थतेन । अभ्यर्थितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः॥ ३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124