Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 85
________________ 66 चिन्तातुरा जाता । एकत एतत्पिता मिथ्यादृष्टिः । तादृशोऽपि ग्रामे नास्ति । एकतस्तु श्रीसंघो गृहागतः पुत्रं याचत इति किं कर्तव्यं मूढचित्ता क्षणमभूत्। तट ( ६ ) ॥ कल्पद्रुमस्तस्य गृहेऽवतीर्णश्चिन्तामणिस्तस्य करे लू[ लु ] लोठ । त्रैलोक्यलक्ष्मीरपि तां वृण् [ णी ]ते गृहाङ्गणं यस्य पुनीते संघः ॥ १ ॥ तथा ॥ उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा व्यू [ व्यो ]मा [ या ]तौ रविहिमकरौ तौ च यस्यांद्दिपीठे । स प्रौढ श्रीर्जिन परिवृढः सोऽपि यस्य प्रणन्ता स श्रीसंघ त्रिभुवनगुरुः कस्य [ किं ] स्यान् न मान्यः ॥ २ ॥ इति प्रत्यु [प] मतिर्माता श्रीसंघेन सम [ मं] गुरून् कल्पतरूनित्र गृहागतान् ज्ञात्वावसरज्ञा स्वजनानुमति लावा नि [ज] []] श्रीगुरुभ्यो ददी । ततः श्रीगुरुभिः श्रीसंघसमक्षम् [] स श्रीत्ती ]र्थंकरचक्रवति[[र्ति ] गणधरैरासेवितां सुरासुरनिकरनायकमहन्यां [नीयां ] शुक्तिकान्तास [ से ] गमवू [ वीं ] दीक्षां त्वं हास्यसीति प्रोक्ते । स च कुमारः प्राग्भ्व [ ग्भाव ] चारित्रावरणीय कर्मक्षयोपस [ श ] मेन संयमश्रवणमात्रसंजातपरसंवेगः सहं [ ह ] सा ओमित्युवाच। ततो मात्रा स्वजनैवानुमतं पुत्रं संयमानुरागपवित्रं हास्या श्रीतीर्थयात्रां विधाय कर्मावर्ती जग्मुः श्रीगुरवः । तत्रोदयनगृहे तस्तैः समं वालधारकैः पात्यमानः सकलसंघलोकमान्यः संयमपरिणामधन्यो वैनविकादिगुणविज्ञो यावदास्ते तावता प्रामान्तरादागतश्राचिगः पत्नीनिचे [ [ ]दितश्रीगुरुसंधागमपुत्राणादिवृत्तान्तः पुत्रदर्शनावधि [ से ]म्पस्ताहारः कर्णावत्यां गतः । तत्र वन्दिता गुरवः श्रुत्वा [] ता] धर्मदेशना सुतानुसारेणोपाय विचक्षणतयाभाणि श्रीगुरुभिः । Jain Education International कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन । अवाक्यमार्गे सुखसिन्धुम लीनं परब्रह्मणि यस्य चेतः ॥ १ ॥ कल [ लं ]कं कुरुते कश्चित् कुलेऽतिविमले सुतः । धननाशकरः कश्चिद् व्यसनैर्गुणनाशनैः ॥ २ ॥ पित्रोः संतापकः कोऽपि बौचने [ ]सीमु[ सुखः । बाल्येऽपि नि[ ]वते कोऽपि स्यात् कोऽपि विकलेन्द्रियः ॥ ३ ॥ सर्वाङ्गसुन्दरः किं तु ज्ञानवान् गुणनीरधिः । श्री जिनेन्द्रपथाध्वयः [ न्यः ] प्राप्यते पुण्यतः सुतः ॥ ४ ॥ पञ्चाश्द ! इति श्रीगुरुमुखादाकर्ण्य संजातप्रन्दः [ मोद: ] प्रसन्नचित्तश्रचिगस्तत्र श्रीगुरुन्दा [ पादा ]रविन्दनमस्याये समायासेनोदयनमन्त्रिणा धर्मबान्धवधिया निजगृहे नीत्वा भोजयांच 1 तदनु च्ङ्ग[ चाङ्ग ]देवं तदुच्छ [ स ] निवेश्य पञ्चाङ्गप्रसादपूर्वकं [ फूल ]वयं चोपनीय सभक्तिकमार्ति[[ ]ताचिगः सानन्दं मणिमवाद [] दीन ] | ]त्रयं मन्त्रिन् क्षत्रियस्य मूल्येशीत्यधिकः सहस्रः १०८० । अधमूल्ये पचाद [ शद ]धिकानि सप्तदश शतानि [sic [] सामान्यस्यापि वणिजो नवनवति १९ गजेन्द्राः । एतायता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसे । अतो मछु[ त्सु ] तोनर्घ्यस्त्वदीया भक्तिस्वनर्घ्यतमा । तदस्य मूल्ये सा भक्तिरस्तु । न तु मे द्रव्येण प्रयोजनमस्य[स्त्य ] स्पर्यमेतन् मम शिवनिर्माल्यमित्र । दत्तो मया पुत्रो भवतामिति । चाचिगवचः श्रुत्वा प्रमुदितमना मनीतं [र]रभ्य साधु युक्तमेतदिति वदन् पुनस्तं प्रत्युवाच । त्वयायं पुत्रो ममार्पितः । परं योग् [गि ]मर्कट इष सर्वेषाम [ पि] जनानां नमस्कारं कुर्वन् केवलमपत्रपापात्रं भविता श्रीगुरूणां तु समर्पितः श्रीगुरुपदं माया[ ले ]न्दुरिव महती [ तां] महनीयो भवतीति विचार्यतां यसो [ थो ] चितम् । ततः स भवद्विचार एव प्रमाणमिति वदन् स्[ स ] कलश्रीसंघसमक्षं रत्नकरण्डमिव रक्षणीयमुद् [ दु ]म्बर पुष्पमिव दुर्लभं पुत्रं क्षमाश्रमणपूर्वकं गुरूणां समर्पयामास । श्रीगुरुमिरभाणि । - धनधान्यस्य दातार [ : ] सन्ति क्वचन केचन । पुत्रभिक्षामदः कोऽपि दुर्लभः पुण्यवान् पुमान् ॥ १ धनधान्यादिप लोके सारा [तु] संततिः । तत्रापि पुत्ररतं तु तस्य दानं महत्तमम् ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124