Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 84
________________ 65 एलिसा नितान्तमिध्यादृष्टिः । अपरं तादृशोऽपि सम्प्रति ग्रामे न तैः स्वजनस्वया दीयतामित्यभिहिते स्वदोषोत्तरणाय मात्रामा गुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिनिधानमबोधि । तैर्गुरुभिः सोऽपि शिशुः शिष्यो भविष्यसीति पृष्ट ओमित्युचरन् प्रतिनिवृतैस्तैः समं कर्णावत्यामाजगाम मन्युदयनगृहे तत्सुतैः समं बालधारकैः पात्यमानो यावदास्ते तावता ग्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधि संन्यस्तसमस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप्य तद्वसतावुपेत्य कुपितोऽपि तानीषत् प्रणम्य गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतथा विविधाभिरावर्जनाभिरावर्जितस्तत्रानीतेनोदयनमत्रिणा धर्मबन्धुच्या निजमन्दिरे नीला ज्यायः सहोदरभक्या भोजयांचक्रे तदनु चाहदेवं तं निवेश्य पञ्चाङ्गप्रसादसहितं दुकूलयं प्रत्यक्षं लक्षचयं चोपनीय सभक्तिकमावर्जितां प्रति चाचिगः प्राह क्षत्रियस्य मूल्येशीत्यधिकसह तुरगस्य मूल्ये पञ्चाशदधिकानि सप्तदश शतानि । अकिञ्चित्करस्यापि वणिजो मूल्ये नवनवतिकलभाः । एतावता नवनवतिलक्षा भवन्ति । वं तु लक्षत्रयमर्पयोदार्थच्छद्मना कार्पण्यं प्रादुष्कुरुषे मदीयः सुतस्तावदनयों भवदीया च भक्तिरनन्तमा । तदस्य मूल्ये सा भक्तिरस्तु शिवनिर्माख्यमिवास्यो मे द्रविणसंचयः । इत्थं चाचिगे सुतस्य स्वरूपमभिदधाने प्रमोदपूरितचित्तः स । कुण्ठोत्कण्ठतया तं परिरभ्य साधु साध्विति वदञ् श्रीमान् उदयनः प्राह । मम पुत्रतया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता । गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जायते । यथोचितं विधार्य व्याहरेत्यादिष्टः स भवद्विचार एवं प्रमाणमिति वदन् गुरुपार्थे नीतः सुतं गुरुभ्योदीदपत् तदनु सुतस्य वश्याकरणोत्सवश्राचिगेन चक्रे ॥ The above text does not agree exactly with the edition. A few better readings have been inserted from the above-mentioned MSS. Merutuigs's language is here, as generally in the Probandhacintamani, very much mixed with Gujarati idioms. The word vasahika, which occurs above, line 5 of the Skt. text, means a set of buildings in which there are a temple and a monastery, and corresponds to the term basti i. o. vasati which is used by the Digambaras. 15. Prabandhakosa, pp. 98f.: 1 से विहरन्तो धम्कपुरं गुर्जरधरासुराष्ट्रासंधिस्थं गताः । तत्र देशनाविस्तरः । सभायामेकदा नेमिनागमामा श्रावकः समुत्थाय देवचन्द्रसूरीज् जगी भगवयं मोदज्ञातीयो मगिनी पाहिणीकुक्षिएकुरचाधि[[च] कनन्दनबाङ्गदेवनामा भवतां देशनां श्रुत्वा प्रबुद्धो दीक्षां याचते । अस्मिंश्च गर्भस्थे मम भग् [गि]न्या सहकारतरुः स्वमे दृष्टः । स व [च] स्थानान्तरे गुप्तन्तत्र महतीं फलस्फातिमायाति का । गुरव आहुः स्थानान्तरगत स्वास्थ महिमा मैधिष्यते । महत् पात्रमसी योग्यः सुलक्षणो दीक्षणीयः । केवलं पित्रोरनुज्ञा ग्राह्या । गतौ मातुलभागू [गि] नेयौ पाहिणीं [णी] चावि [ चि] कान्तिम् । उक्ता व्रतवासना । कृतस्ताभ्यां प्रतिषेधः । करुणवचनशतैश्वाङ्गदेवो दीक्षां ललौ । 16. Although the narrative scarcely offers anything new, I am giving the particular passage of the Kumarapalacaritas, so as to show by an example, how Jinamandans is in the habit of making use of his predecessors. According to No, 286, pp. 27-31, the story to which is profaced a report about Devacandra that is borrowed from the Prabandhakosa (see Note 20), roads as follows: श्रीदेवचन्द्रसूर एकदा विहरन्तो धन्धूकपुरे प्रापुः । तत्र मोड वा[च] चिक श्रेष्टी [टी] पाहिना [नी] भावी तयाम्येशुः स्वमे चिन्तामणिर्दष्टः परं गुरुम्यो दसः । तदा तत्रागतः [ताः] श्रीदेवचन्द्रगुरवः पृष्टाः स्वमफलम् । गुरुभिरूचे । पुत्रो भावी तव चिन्तामणिमु[ मू]ल्यः । परं स सूरिराइ जैनशासनभासको भविता गुरूणां रत्नदानादिति गुरुवचः श्रुत्वा मुदिता पाहिनी दिने गर्भ बभार संवत् १४५ कार्त्तिकपूर्णिमारात्रिसमये पुत्रजन्मः [म] । तदा वागशरीरासीद्वयोनि ( श्रीभाव्ये ) [ भाग्यः ] स तत्ववित् । निज[ज]]वजू जिनधर्मस्य स्थापक: सूरि से [शे] वरः ॥ १ ॥ जन्ममोच्छ [स]वपूर्वं चाङ्गदेवेति नाम दत्तम् । क्रमेण पञ्चवार्षिको मात्रा सह मोढवसहिकायां देववन्दनायागतो बालचापल्यस्वभावेन देवनमस्करणार्थमागतं [त-] श्रीदेवचन्द्रगुरुनिषद्यायां निषन्नः [ण्णः ] । तथा दृष्ट्वा गुरुभिरूचे पाहिना[मि ]। सुधाविके स्वरसि स्वनविचारं पूर्वकथितं संवादफलम् बालकालक्षणानि विलोक्य मातुरमेकचि यद्ययं क्षत्रियकुले तदा सार्वभौमो नरेन्द्र [:] । यदि ब्र[ ब्रा ]ह्मणवणिक्कुले तदा महामात्यः । च्[चे ]द् दीक्षां गृह्णाति तदा युगप्रधान इव तुर्ये युगे कृतयुगमयत् [ता] श्यतीति । सा पाहिनी गुरुवचोमृतोलासिता ससुता गृहं गता । गुरवोऽपि शालायामागच श्रीसंघमाकार्य गता [ : ] श्रावका [] श्र []ष्टि[ष्ठि ] गृहे । वावि [ चाचि ] के ग्रामान्तरं गते वा [ पा ]हिन्या श्रीसंघो गृहागतः मागत करणादिना तोषितः । मार्गित [ श्रा ]ङ्गदेवः । हृष्टा पाहिमी हर्षाश्रूणि मुञ्चन्ति [ न्ती ] स्वां रत्नगर्भा मन्यमानापि 9 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124