Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 87
________________ 68. पूर्ण[ चन्द्र गच्छे श्रीदत्तसूरिप्राज्ञो वागडदेशे वटपद्रं पुरं गतः । तत्र स्वामी यशोभद्रनामा राणक ऋद्धिमान् । तत्सौधान्तिक उपाश्रयः श्राद्धैर्दत्तः । रात्रावुन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रये निषण्णः। ............ तस्य राणश्रीयशोभद्रस्य गीतार्थत्वात् सूरिपदं जातं श्रीयशोभद्रसूरिरिरि[ति] नाम । तदीयपट्टे प्रद्युम्नसूरिङ्ग्रन्थकारः । तत्पदे श्रीगुणसेनसूरिः । श्रीयशोभद्रसूरिपट्टे [?] श्रीदेवचन्द्रसूरयः । ठाणवृत्तिशान्तिनाथचरितादि महाशास्त्रकरणनियूंढप्र[प्राज्ञप्रारभाराः .......... The portion of Rājas'ekhara's narrative, immediately following, is given above, in Note 15. In the Kumāra pālacaritra, pp. 25 ff. Jinamandana repeats the story told by Rajas'ekhara. The beginning reads, p. 25, line 2: कोटिकगणे वज्रशाखायां चन्द्रगच्छे श्रीदत्तसूरयो विहरन्तो वागडदेशस्थः वटपद्रपुरे प्रापुः । The series of teachers isgiven as follows:--तत्पट्टे प्रद्युम्नसूरिः। तच्छिष्यः श्रीगुणसेनसूरिः। तत्पट्टे श्रीदेवचन्द्रसूरयः ।। Vāgada is the old name, and still used today, of the Eastern part of Kach. Hemacandra's own statement is given above, on p. 10 and in Note 66. As regards Devasūri's statement about Davacandra's Santināthacarita, see above Note 1, page 60. 21. Prabandhacintāmani pp. 239 f. Hemacandra wished to learn the secret of making gold, because Kumāra pāla, like other founders of eras, intended to pay off the debts of the world, see also page 10. Devacandra's name is not mentioned in the text; simply the phrase "Hemacan lra's Guru', occurs, 22. The most important verses of the Prablāvakacaritra about the years which Hemacandra had spent at school, read as follows: सोमचन्द्रस्ततश्चन्द्रोज्वलप्रज्ञाबलादसौ । तर्कलक्षणसाहित्यविद्या[:] पर्यस्थि[च्छि ]नद् द्रुतम् ॥ ३७॥ ......... प्रभावकधुराधुर्यममुं सूरिपदोचिन्तः [चितम् ] । विज्ञाय स[सं घमासच्य[ मामन्त्रय ] मुगु ]रवोमन्त्रयनिति ॥ ४७ ॥ योग्यं शिष्यं पदे न्यस्य स्वयं कार्य [क ]तुमौचिती । अस्मत्पूर्वे सुम्[षाम् ] आचारा[:] सदा विहि[दि ]तपूर्विका[म् ] ॥४८॥ तदैव विज्ञदैवज्ञव्रतालग्नं व्यावा[चा ]रयन् । ............ मुहर्त [ ते ] पूर्वनिर्णीते क्त कृतनन्दीविधिक्रमाः । ध्वनचू[ ]र्यरवोन्मुगमङ्गलां[ला ] चारबन्धुरः [ राः] ॥ ५६ ॥ शब्दाद्वैतेथ विश्रान्ते समाय[ मये] योमि [ चोषि] ते सति । पूरकापूरि[ त ] स्वाम[ स्वर्ण ] कुम्भकोद्रेदमेदुरा:: ॥ ५७ ॥ श्रवणेगुरुकर्पूरचन्दनद्रवचर्चिते। कृतिनः सोमचन्द्रस्य [ ब्रह्म ]निष्टा[टान्तरात्ममः[नः] ॥ ५० ॥ श्रीगौतमादिसूररी शैराराधितमाबाधितम् । श्रीदेवचन्द्रगुरवः सूरिमन्त्रमचीकथनः [ थन् ] ॥ ५९॥ पञ्चभिः कुलकम् ॥ 'तिरस्कृतकलाकेलिः कलाकेलिकुलाश्रयः । हेमचन्द्रप्रभु[ : ] श्रीमन्नाम्ना विख्यातिमाप सः ॥ ६ ॥ तदा च पाहिनी नेहवाहिनी मु[सु]त उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ॥ ६१ ॥ प्रवर्तिनी[नी] प्रतिष्टां[ष्ट ] च दापयामास नम्रगीः । तदैवा निवाचार्यों (?)गुरुभ्यः सभ्यसाक्षिकम् ॥ ६२ ॥ सिंहासनासनं तस्या अन्वमानयदेष च। कटरे (?)जननीभक्तिरुत्तम्नां[ मानां ] क्षो[ कषो ]पलः ॥ ६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124