Book Title: Khartaro ke Hawai Killo ki Diware
Author(s): Gyansundar
Publisher: Ratna Prabhakar Gyan Pushpamala
View full book text
________________
३५
॥ १३४ ॥
चीक्ष्य प्रातर्विनोदोऽयं श्वेताम्बरविडम्बकः ॥ इत्थञ्च कौतुकाविष्टास्तस्थुर्देवकुलादिके ब्राह्मे मुहूर्त्ते चोत्थाय यतयो यावदङ्गणे || पश्यन्ति तां मृतां चेतस्य कस्माद्विस्मयावहाम् ।। १३५ ।। निवेदिते गुरूणाञ्च चित्रेऽस्मिन्न रतिप्रदे || अचिन्त्यशक्तयस्ते च नाक्षुभ्यन् सिंहसन्निभाः ॥ १३६॥ मुनीन् मुक्तवाङ्गरक्षार्थ मठान्तः पट्टसंनिधौ ॥ अमानुषप्रचारेऽत्र ध्यानं भेजुः स्वयं शुभम् ॥ १३७ ॥ अन्तर्मुहूर्त्त मात्रेण सा धेनुः स्वयमुत्थिता || चेतना केचना चित्र हेतुश्च त्याद्वहिर्ययौ ॥ १३८ ॥ पश्यन्तस्ताञ्च गच्छन्तीं प्रवीणाः ब्राह्मणास्तदा ॥ दध्युरध्युषिता रात्रौ मृता चैत्यात्कथं निरैत् ॥ १३९ ॥ नाऽणु कारणमत्राऽस्ति, व्यसनं दृश्यते महत् ॥ अवद्धा विप्रजातिर्यद् दुर्ग्रहा वटुमण्डली एवं विमृशतां तेषां गौर्ब्रह्मभवनोन्मुखी ॥ प्रेखत्पदोदयापित्र्यस्नेहेनेव हृता ययौ यावत्तत्पूजकः प्रातर्द्वारमुद्घाटयत्यसौ ॥ उत्सुका सुरभिर्ब्रह्मभवने तावदाविशत
॥ १४० ॥
खेट्यन्तं बहिः शृङ्गयुगेनाऽमुं प्रपात्य च ॥ गर्भागारे प्रविश्याऽसौ ब्रह्ममूर्तेः पुरोऽपतत्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ १४१ ॥
॥ १४२ ॥
॥ १४३ ॥
www.umaragyanbhandar.com

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68