Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 4 अङ्कः] . जीवानन्दनम् / यातं देवं मया जवेन महता तत्पुण्डरीकं पुरं * श्रद्धायै विनिवेदितं च भवदीयौत्कण्ठयमेतादृशम् / तां त्वद्विस्मृतिकोपितामिव मुहुः संप्रार्थ्य भक्ति तयै___ वागत्यानुजिघृक्ष्यसे न तु यथा श्रद्धा समाधात्तथा // 17 // राजा-(सहर्षम् / ) कथमेतावदनुगृहीतः / अहो प्रसादातिशयो मयि भगवत्याः / कथय सखि, किमत्रैवागमनानुग्रहं करिष्यति भगवती / स्मृतिः-अध इं / (क) (ततः प्रविशति श्रद्धया सह भक्तिः / ) भक्तिः-सखि श्रद्धे, सहजनिःसङ्गनिर्मलस्वभावोऽपि देवो जीवस्तथा सर्वपुमर्थप्रसवित्रीमपि मां विस्मृत्य बुद्धिपारवश्यमापन्नो विरसविषयाभिमुख एव संवृत्तः / __ श्रद्धा-अम्ब, देईए गुणमईए दुरच्चआए माआए कुडिलाए एसो अणादिसिद्धो सहावो जं विवेइणं वि पुरिसं मोहिअ विरसविसअप्पवणं करेइ / तह अ कदिदं अहिजुत्तेहिं / (ख) (संस्कृतमाश्रित्य / ) - जरठापि काचिदसती संदर्य गुणान्परस्य पुरुषस्य / सङ्गं विनैव हसितैः सर्वस्वं हरति हन्त किं ब्रूमः // 18 // भक्तिः -भवतु / अतस्तस्मिन्मम दृढः प्रेमातिशयः / सत्यज्ञाननिधिः सदैव सहजानन्दस्वभावोऽप्ययं देवो बुद्धिवशं गतः पुरमिदं त्रातुं व्यवस्यत्यहो / .. अस्त्वेतव्यपयुक्तमात्मकलने तस्मान्निरस्तामयं निश्चिन्तं पुनरीशतत्परममुं कुर्यामभीष्टाप्तये // 19 // .. (क) अथ किम् / (ख) अम्ब, देव्या गुणमय्या दुरत्ययाया मायायाः कुटिलाया एषोऽनादिसिद्धः स्वभावो यद्विवेकिनमपि पुरुषं मोहयित्वा विरसविषयप्रवणं करोति / तथा च कथितमभियुक्तैः। याम .

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360