Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 290
________________ काव्यमाला। . राजा-तहत्रैवावस्थीयतां भवता / अहमपि प्रकृतमाहिकं निर्वागच्छामि / (इति दौवारिकेण सह निष्क्रान्तः / ) (नेपथ्ये / ) अभ्यक्तः स्नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा देवानभ्यर्च्य भक्त्या घुमघुमितवपुश्चन्दनैश्चन्द्रमित्रैः / रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं साकं देव्यैष राजा प्रविशति सुलभो यत्र दोलाविहारः // 26 // मत्री—(आकर्ण्य / ) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः / (इति विद्षकेण सह परिक्रामति / ) (ततः प्रविशति देव्या सह राजा / ) राजा-देवि, पश्य पश्य रामणीयकमारामस्य / क्रीडच्चिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा संपूर्णावालपुष्प्यत्फलड्डुहुकदलीदाडिमीमातुलुङ्गा / संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च___ सौरभ्योच्छ्रायलभ्यश्रमशमपथिका सेयमारामसीमा // 27 // देवी-मलअपवणचलिदतरुलदापुप्फगन्धा दिसासु विसप्पन्ति / इदो तदो परिब्भमन्तो भमरा कलं कूजन्दि / (क) राजा-युक्तमाह भवती। कुरबककलिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे / नटति किल मुहुः कृतोपदेशा मलयमहीध्रभवेन मारुतेन // 28 // देवि, सर्वतश्चारय चारुसरोरुहदलस्मयमुषी चक्षुषी / कंदांगममन्त्रपाठमुखरे पुस्कोकिले कानन श्रीपाणिग्रहमङ्गले सति मधोर्देवस्य दीप्तौजसः।। वह्नौ पाटलकान्तिपल्लवमये स्मेरप्रसूनोत्करः __ प्रक्षिप्तस्य मतिं न किं कितनुते लाजवजस्याधुना // 29 // __(क) मलयपवनचलिततरुलतापुष्पगन्धा दिशासु विसर्पन्ति / इतस्ततः परिभ्रमन्तो भ्रमराः कलं कूजन्ति /

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360