Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 336
________________ काव्यमाला। प्रति प्रागुक्तम् / तदिदानी तामेव भगवती भक्ति हृदि दृढमवलम्ब्य भगवदर्शनार्थं संनिधानानुग्रहः प्रार्थ्यताम् / तत एवासाध्यरोगाभिभवः सुलभः प्रतिभाति / राजा-यद्येवमनुध्याय विध्यादिविबुधकृतनिषेवणं करोमि मनसा शरणं शंकरम् / (इत्यनुध्यायति / ) . मत्री-आश्चर्यमाश्चर्यम् / भक्तवत्सला भगवतश्चन्द्रचूडस्य परां कोटिमवलम्बते / यदनुध्यानमात्रमनुतिष्ठति स्वामिनि तदाविर्भावसूचनमेतदालक्ष्यते / यत्किल शैलस्थूलशिरोभिरुग्रभुजगप्रायश्रवोभूषणै.. र्जानुस्पर्शिबृहत्पिचण्डचटुलैस्तालद्रुदीर्घाङ्गिभिः। .. प्रावृण्नैशतमिस्रनीलतनुभिर्भस्मत्रिपुण्ड्राङ्कितैः ___ शूलोद्भासिभुजैः समावृतमिदं भूतैरभूद्भूतलम् // 7 // राजा-(ध्यानाद्विरम्य कर्ण दत्त्वा / ) अहो भाग्यप्रकर्षो जीवलोकस्य / यतः। 'जय विश्वपते जयेन्दुमौले जय शंभो जय शंकरेति शंसन् / परितः श्रुतिगोचरो जनानां कलुषं लुम्पति काहलीनिनादः // 8 // मत्री-(सहर्षम् / ) राजन् , फलितस्ते मनोरथः / पश्य / आरूढः स्फाटिकक्ष्माधरनिभवृषभं सार्धमद्रीन्द्रपुत्र्या वीतावष्टम्भकुम्भोदरकरयुगलोदस्तमुक्तातपत्रः / गायद्गन्धर्वनृत्यत्सुरगणिकपुरोभागघोषन्मृदङ्गो गङ्गाभृत्युत्तमाङ्गे शशिशकलधरः शंकरः संनिधत्ते // 9 // अपि च / मौलिन्यस्ताञ्जलीनां दरमुकुलितहङियदानन्दबाप्प क्लिद्यद्गण्डस्थलानामविरलपुलकालंकृतस्वाकृतीनाम् / वेदान्तप्रायभूरिस्तुतिमुखरमुखाम्भोजभाजामृषीणां पङ्ख्या पाश्चात्यभागो झटिति निबिडितो दृश्यतामस्य शंभोः // 10 // राजा-मन्त्रिन्, इतः परं प्रणिपातादिना भगवन्तं प्रसाद्य स्वाभीष्टमर्थ प्रार्थयिष्ये /

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360