Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 339
________________ 7 अङ्कः] जीवानन्दनम् / राजा-(मन्त्रिणा सह त्वरितमुपसृत्य / ) विधिहरिविषमेक्षणात्मकः सन्सृजति बिभर्ति निहन्ति यो जगन्ति / तदहममलमेकमेव सच्चित्सुखवपुषं परमेश्वरं नतोऽस्मि // 19 // (इति प्रणमति / ) भगवान-वत्स, मन्त्रिणा सममभिमतेन युज्यस्व / जीवः-(मन्त्रिणा सहोत्तिष्ठन् / शिरस्यञ्जलिं बद्धा / ) जय जय जगदीश देवासुरावध्यतादर्पवेगोद्धृतत्वत्पदाङ्गुष्ठनिष्पीडनस्तब्धकैलासमूलात्तदोविंशतिप्रस्तुतस्तोत्रपुष्यद्दयारक्षितोन्मुक्तलङ्कापते निप्प्रपञ्चाकृते जननमरणलाभपौनःपुनोदीततद्भञ्जनारब्धघोरव्रतप्रीणितत्वकठोरश्रवःप्रा. र्थनाजातकोपोत्थशापामिषांशीभवत्तापसत्राणकृद्रामरूपग्रह स्वेषु सानुग्रह / अनुपमितगृहीततारुण्यलक्ष्मीनिरीक्षोन्मिषद्दारुकारण्यनारीव्रतभ्रंशकुप्यन्मुनीन्द्राभिचारोत्थितं तुङ्गनादं कुरङ्गं ज्वलज्ज्वालमग्निं कराभ्यां वहन्दश्यसे सद्भिरामृश्यसे . कलशभवमहर्षिवातापिनिर्वापणादक्षिणोभिरापादनाविन्ध्यसंस्तम्भनासि. न्धुनाथाम्बुनिःशेषनिष्पानशक्तिप्रदायिस्वपादाम्बुजध्यानमाहात्म्य शंभो नमस्ते नमस्ते // 20 // पुनः प्रसूनशरदाहिने प्रबलकालकूटाशिने कृतान्तपरिपन्थिने त्रिपुरगर्वनिर्वासिने / जटापदलयन्त्रितामरतरङ्गिणीस्रोतसे * प्रपन्नभयहारिणे प्रमथनाथ तुभ्यं नमः // 21 // निष्क्रियस्यापि देवस्य जगत्सृष्टयादिकर्मणि / प्रवृत्ति कुर्वती देवीं प्रपद्ये भक्तवत्सलाम् // 22 // देवी-णाह, इमस्स मणोरहं पुच्छिअ झत्ति तं णिवत्तेहि (क) (क) नाथ, अस्य मनोरथं पृष्ट्वा झटिति तं निर्वतय /

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360