Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ .74 काव्यमाला। कर्म-भगवन् , इत्थं ज्ञानशर्मणोपजप्तस्यापि जीवस्य राज्ञः कथमधुना रिपुवधे प्रवृत्तिः / कालः–श्रूयताम् / इत्थं ज्ञानशर्मा राज्ञो रहस्युपजापं कुर्वन्सेनासंनिवेशादागतस्य विज्ञानशर्मणो वचनमाकर्ण्य न नः परमिह स्थातव्यमिति राजानमामन्त्र्य जगाम / कर्म-ततस्ततः / काल!-ततश्च निष्क्रान्ते ज्ञानशर्मणि प्रविश्य विज्ञानशर्मा राजानमालोक्य अये, किमयमपूर्व इव राजा पुरादिषु परित्यक्ताभिमान इव दृश्यते / तद्बहुधा ज्ञानशर्मणोपजापितः स्यात् / भवतु / सर्वमिदं स्वयमेव व्यक्तीभविष्यति / (इति राजसमीपं गतः / ) कर्म-ततस्ततः। कालः–राजा च तमालोक्य * सावहित्थस्तमनुसरन्निव सादरमष्टच्छत् / 'मन्त्रिन्, कथय कीदृशः पुरवृत्तान्तः परवृत्तान्तश्च' इति / कर्म-ततस्ततः / काल: इति राज्ञा समाज्ञप्तो नयज्ञो मन्त्रिशेखरः / प्रत्युत्तरं तदादत्त प्रज्ञावज्ञातवाक्पतिः // 17 // स्वायत्तं पुरमेव नः समजनि स्वामिन्भवच्छासना त्तत्तद्देशनिविष्टपत्रनिचयव्यापारसंरक्षितम् / निर्दग्धा भवतः प्रतापमहसा नूनं पतङ्गा इव प्रत्यर्थिप्रकरा भवेयुरधुना नामावशेषाः क्षणात् // 18 // कर्म-ततस्ततः / कालः–इत्याकर्ण्य राजा ज्ञानशर्मवचोऽनुस्मरन्नुभयोर्मतयोरपि दोलायमानमानस इतिकर्तव्यतामव्यवम्यन्नित्थमाक्षेपमुखेन व्याजहार / निसर्गतो ये रिपवो हि रोगा वातादिभिस्तज्जनकैः समन्तात् / - अधिष्ठितेऽस्मिन्कुटिलैः प्रवृत्त्या स्वायत्तता हन्त कथं पुरे नः // 19 //

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360