Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ काव्यमाला। मत्री-देव, धीरो भव / यदि नाहं प्राणिष्यस्तदिदमभविष्यत् / विदूषकः- (सकोपोपहासम् / ) एवं पच्चक्खं खुवट्टइ / तुमं उण अणुमाणेण एवं णत्थित्ति वण्णेसि / ता अच्छरिअंतको विण्णाणसम्ममन्तिणो / वअस्स, आकण्णेहि मे वअणं / एसो अमच्चो एव्व सव्वदुवारेसु सत्तुहिं आकन्तेसु भिक्खुवेसं गेह्निअ पलाइस्सदि / तुह पुणो दुल्लहो मोक्खो / ता एहि / सुरङ्गादुवारेण तुमं णइस्से / (इत्युत्थाय सर्वतो विलोक्य / ) हद्धी हद्धी / किं करेमि मन्दभग्गो / जलमत्तं वि कहिं वि ण दीसइ / सत्तापि जं परिहाओ रित्ताओ विअ दीसन्ति / (पुनदृष्टा / ) वअस्स, किं एवं इन्दजालं विअ दीसइ जं सत्तावि परिहाओ दाणिं एव्व सुक्काओ पुणो वि अपरिमिदरसाओ दीसन्ति / कधं इमाओ उत्तरिअ गच्छम / (क) राजा-अमात्य, श्रुतमेतस्य वचनम् / मत्रीएतन्न किंचन ततस्तवं मास्तु भीति रोनायितं रिपुजनस्य निरीक्ष्य किंचित् / यत्खेयपूरणविशोषणयोः समर्थ तन्मूलमेव हि विजृम्भणमप्यरीणाम् // 18 // अपि च। रिपवो लब्ध्वा मार्ग रसादिपरिखाः प्रकोप्य तन्मूलम् / देव भवन्ति यथेष्टं पुरमुल्लुण्ठयितुमीशानाः // 49 // (क) एतत्प्रत्यक्षं खलु वर्तते / त्वं पुनरनुमानेनैतन्नास्तीति वर्णयसि / तदाश्चर्य तर्को विज्ञानशर्ममन्त्रिणः / वयस्य, आकर्णय मे वचनम् / एषोऽमात्य एव सर्वद्वारेषु शत्रुभिराक्रान्तेषु भिक्षुवेषं गृहीत्वा पलायिष्यते / तव पुनर्दुर्लभो मोक्षः। तदेहि। सुरङ्गाद्वारेण त्वां नेष्ये / हा धिक् हा धिक् / किं करोमि मन्दभाग्यः / जलमात्रमपि कुत्रापि न दृश्यते / सप्तापि यत्परिखा रिक्ता इव दृश्यन्ते / वयस्य, किमेतदिन्द्रजालमिव दृश्यते यत्सप्तापि परिखा- इदानीमेव शुष्काः पुनरप्यपरिमितरसा दृश्यन्ते / कथमिमा अवतीर्य गच्छामः /

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360